Book Title: Pratyakhyan Swarupam
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कातन्त्र (सारस्वत
विभ्रमे
॥४७॥
HOSAROKAROCARERASAC
|त्याकारः, स्रो०, अद्यौः सिद्धं । सर्वेषामिति, सर्वा चासौ ईषा च सर्वेषा ताम्२-१,'ईषा सीते तद्दण्डपद्धती' इतिहैमाभिधाने । अन्येषां समासामं
अपरेषां च सर्वेषांवत् यो । कस्य ईषा केषा तां२-१ कासामिति 'कासृ शब्दकुत्सायां' कास् , कासनं कासा, गुरोर्हसादि'(८-४-२०)- बहुवचना त्यप्रत्ययः, 'आवतः खिया' (६-२-१) मित्याप्, २-१॥ दंश दंशने' दंश, तुदादि हिः, अप्, 'अपि संजिदंशे' ति नलोपः, 'अत' [ मानि च इति हेलुकि दश इति सिद्धिः । एते एकवचनान्तत्वाद्विभ्रमविषयाः, चस्य समुच्चयार्थत्वं दश्यते-समुच्चयाच्चकारस्य, चक्र सम्बोधनं विना । अवस्था इति शब्दोऽपि, स्यादेकवचनः कथम् ?, ॥१॥ तेन चक्र इति आमन्त्रणैकवचनान्तप्र| तिरूपकम् , बहुवचनान्तं तु वच्म:- डुकृञ् करणे' क, परोक्षे अ, द्विश्च, रः, 'कुहोश्चुः' (७-४-२६) 'कर'मिति रत्त्वे चक्रेति सिद्धम् । | 'वस आच्छादने' वस् , अनद्यतने थास्, दिवादावट, अप्, अदादेलुगित्यपो लुक् , स्वर०, स्रोः अवस्थाः ॥१८॥
अगारं द्वे पदे स्यातां, प्रथमान्तं शुनस्तथा । कर्तृरूपे कथं स्यातां, दीयते धीयते तथा ? ॥१९॥
अगारमिति गृहवाचि एक पदं, द्वे पदे तु 'अग कुटिलायां गतौ' अग् , तुबाहि , अप , अतः, स्वर०, अग सिद्धं । 'ऋगतो। |ऋ, अद्य० अम् , 'लित्पुषादे (७-२-१५) रित्यप्रत्यये गुणे अटि आरं, अगारं सिद्धं, यद्वा 'इण गता' विति धातोर्दिवादीसपि भूते सिरिति सौ 'दादेः पे' (७३-१०) इणः सिलोपे गा इति कृते अटि अगाः, रमिति 'रः कामे तीक्ष्णे वैश्वानरे नरे । रामे वने। इत्येकाक्षरोक्तेः रशब्दात् २-१, यद्वा अगशब्दात सम्बुद्धौ अरमित्यत्यर्थ अगारामिति । शुनशब्दात्प्रथमैकवचने स्रो०, यद्वा 51॥४७॥ 'शुन गता' वित्यस्य शुनतीति 'नाम्युपधात्क' (८-१-५) इति के १-१ शुनः । 'डुदा दाने' 'दाए दाने 'दो अवखण्डने 'देङ
RA
For Private and Personal Use Only

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120