Book Title: Pratyakhyan Swarupam
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam

View full book text
Previous | Next

Page 48
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कातन्त्र (सारस्वत विभ्रमे ॥४५॥ दिबादिसिप , दिवादावद् , गुणः, 'दिस्योर्हसादि' ति सिप्लोपः, 'स्रोविः' अपेपेरिति सिद्धम् । 'उबै तुर्वै थुर्वै दुई धुर्व जुबै अर्व भर्वस्यादित्या शर्व हिंसायां' धुर्व, ऐकार ऐदित्कार्यार्थः, अत्यर्थं धूर्वति ‘अतिशये हसादे' रिति । ७-३-५७) यह लुक द्वित्वं 'झपानां जबच-1वताभानि ४(बाश्च ) पा' इति (७-४-२७ ) पूर्वधस्य दः, 'यडी' ति (७-४-३४ ) पूर्वनामिनो गुणः, 'लोपो व्योर्वस' इति क्षेमेन्द्रकृतवृत्ति सूत्रेण वकारलोपः, दो धुर् इति स्थिते दिवादितप्रत्ययः, दिवादावट् इत्यद्, 'यबोर्विहसे' (७-४-१३ ) इति दीर्घत्त्वे रेफस्योर्ध्वगमने द्वित्वे अदोधूर्त सिद्धं । अनिल इति 'णिल गहने णिल्, तुदादिः, 'आदेः प्णः स्नः' इति नत्वे दिवादिसिप्प्रत्यये 'तुदादेर' (७१-१९) इत्यप्रत्ययेऽनिलः । कुत इति 'टु क्षु रु कुक् शब्दे' ककारः परस्मैपदार्थः, वर्त० तस् , अप , अदादेलुगित्यपि लुकि | कुतः सिद्धम्, स्याद्यन्तता सुगमेति न लिखिता ॥ १६ ।। अरये नभसे पयसे वयसे लोके नसे गवे वृक्षे । अहयोऽकवेऽयसे लेखे रेखे रजसि रेजेऽलिट् ॥ १७ ॥ ___ 'अरये इत्यादि, स्याद्यन्ताः सुगमाः, क्रियारूपे तु साधनां ब्रूमः, 'अय वय पय मय नय रय गतौ' भ्वादिः रय्, दिवादिइप्रत्ययः, अपकर्तरीत्यप् , दिबादावद् , अइ ए अरये। 'णुभ णभ हिंसायां' णम् , आदेः ष्णः स्वः, नम्, वर्त० सेऽप् नभसे । 'अय वय पय मय गतौ' पय् वय् , नभसेवत् साधना, पयसे वयसे । 'लोक दर्शने' लोक् , वर्त० ए, अप्, अदे, अइए, लोके । 'णस् कोटिल्ये काशब्दे वा' णस् , आदेः ष्णः स्वः, नस् , वर्तमाने ए, 'अप् कर्तरी'त्यपि नसे, नासिकाशब्दस्य चतुर्थेकवचने नसादेशे, यद्वा शकट ॥४५॥ पर्यावे अनस्शब्दे चतुर्येकवचनान्ते ज्ञेयं स्याद्यन्तं । उङ् कुङ् पुङ् गुङ् घुङ् शब्दे, गुवर्तमाने ए, अप्, गुणः, ओ अव्, गवे सिद्धं । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120