Book Title: Pratyakhyan Swarupam
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam

View full book text
Previous | Next

Page 54
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir है इत्याचे मारिरेकाम सिद्धं । 'अम द्रम हम मीमृ गमृ गतौ' मीम् , मीमन्तं प्रेरयति धातोः प्रे० त्रिः, शेषं प्राग्वत् , न ऋतः, मामि-है दुर्लक्ष्ययक कातन्त्र (सारस्वत |मीमाम सिद्धं । ' मील स्मील क्ष्मील निमेषणे' संकोचे इत्यर्थः, मील, मीलन्तं प्रेरयति प्रेरणे जिः, अनद्य० इप्र०''अरङ् द्विश्चे'- न्तानि विभ्रमे त्यङ् (७-२-१४) प्रत्यये द्वित्वे 'जे' रिति (७-४-७१) जिलोपे लघोर्दीघः मामीमिले सिद्धं । 'षद् विशरणगत्यवसादनेषु, पद् , 'आदेः ष्णः स्नः' अन० मप्रत्ययः अट् अप् 'दृशादेः पश्यादे' रिति (७-४-८४ ) सदः सीदादेशे 'व्मोरा' इत्यात्त्वे ॥५१॥ असीदाम सिद्धं । 'चदि आल्हादनादनयोः' चद्, 'टुणदि समृद्धौ' नत्वे नद्, 'यदि अभिवादनस्तुत्योः' वद्, 'णिदि कुत्सायाँ' निद्, अत्यर्थ चन्दति नन्दति वन्दते निन्दति 'अतिशये हसादे' रिति (७-३-५७) यङ् द्विश्च, 'वाऽन्यत्रे ' ति (८-२-२७) यङ् लुक् 'आत ' इति (७-४-३५) दीर्घः, चा, वा, ना, निदिधातोर्गुणः 'यडी' ति (७-४-३४ ) पूर्वस्य गुणः अनद्य० स् , दिवादावट , सौ पदान्ते रेफप्रकृत्योरपि द् र, 'दिस्योर्हसा' दिति (७-३-३) स्लोपः स्रो० अचाचः, अनानः अवावः अनेनेः इति सिद्धम् । 'शुच शौके' शुच् 'क्रुध कोपे' क्रुध, 'क्रुध कुत्सायां' 'शृध् वृध वृद्धा' वृध, 'गृध् अभिकाङ्क्षायो' गृथ् अत्यर्थ शुध्यति क्रुध्यते शर्धते वर्धते गृध्यति, 'अतिशये' (७३-१५) हसादेरिति यङ्' वाऽन्यत्रे' ति यङ्लुक् द्विश्च यडी'| ति (७-४-३४) पूर्वनामिनो गुणः शो को शुधवृधगृध्धातूनां ऋकारान्तानामिति वक्तव्ये न पूर्वस्य रुक् 'कुहोश्चु' रिति (७-४-२६) कुत्वस्य चुत्त्वं, दिवादाबद्, गुणः, ‘स धातु' (७-४-१०) रित्यनद्य० स् , अप , ' अदे' (७-३-१४ ) इत्यलुक्, 'दधो रत्व'| मिति ध्र, 'दिस्योर्हसा' दिति (७-३-३) स्लोपः, 'रिलोपो दीर्घश्चे' ति रलोपः, दीर्घत्त्वं, अशोशोः अचोक्रोः अशशाः अवर्वाः अजर्धाः इति रूपाणि सिद्धानि । 'कस गतिशातनयोः' कस् , अतिशयेन कसति यङ् 'वाऽन्यत्रे ' ति यङ्लुक्, For Private and Personal Use Only

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120