Book Title: Pratyakhyan Swarupam
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विभ्रमे
कातन्त्र द्रष्टव्यः, रण शब्दे, साधना शेलुवत् , वेणुरित्याह च हेमसूरिः, पञ्च इत:-प्राप्तः पञ्चभिः पञ्चभ्य इतः-प्राप्तः तस्मिन् पञ्चते स्याद्यन्ता(सारस्वता इति स्याद्यन्तं, त्याद्यन्तं तु 'पचि व्यक्तीकरणे' पच्, वर्तमाने आते, अप् प्रत्ययः, 'इदित' इति (७-४-९६ ) नुम् 'आदाथ इ' भानित्या४ (७-३-१६) पञ्चेते सिद्धं । स्म इति अतीतद्योतकः, स्मेति निपाति हस्वः णत्वं ऋणानि सिद्धम् ?) ॥१३॥ चस्य समुच्चयार्थत्वात्-४
द्यन्तानि लासमुच्चयात्पुनश्चस्य, प्रयोगास्त्यादिजा अमी । अस्यास्तस्याश्च यस्याश्च, कस्या इति चतुष्टयी ॥ १॥ 'अस् क्षेपणे' ॥४१॥ 'यस मोक्षणे' 'तस क्षये' 'कस गतिशातनयोः' कस्, आशिषि यास् , स्वरहीनं, अस्याः तस्याः यस्याः कस्याः इति रूपाणि स्युः ।।
एकस्य कस्य धातोः स्यात्त्यादौ रूपचतुष्टयम् । पर्वाणि पर्वत पर्व पर्वतोऽपूर्वमेव च ॥१४॥ __'एकस्ये' ति कस्यैकस्य धातोः त्यादौ स्याद्यन्तप्रतिरूपकं रूपचतुष्टयं भवतीति प्रश्नार्थः, 'पूर्व पर्व सर्व पूरणे पर्व, परतः आनि तस् हि तुबादि तं प्रत्ययः, सर्वत्राप्प्रत्यये पर्वाणि पर्वतः पर्व पर्वतमिति रूपचतुष्टयं, पूर्वधातोर्दिवाद्यम्प्रत्ययेऽपि अटि 'अदे' अपूर्व सिद्धम् ॥ १४ ॥
चस्य समुच्चयार्थत्वात् । जलानि वातो वातं च, वातः प्रातस्तथैवहि । श्यामाऽध्यायोऽनलश्चाप्यक्षरं चस्य समुच्चयात् ॥ १॥ 'जल धान्ये' जल, आनिपि अपि जलानि । वा गतिगन्धनयोः वा, अत्र तस् तुवादि तंत, अप् 'अदादेलुक् वातः वातं वात इति३रूपाणि । 'प्रा पालनपूरणयो' प्रा , वर्तमाने तसि अपि अदादेलक् प्रातः । 'श्ये गती, श्ये, वर्तमाने मस्, ४॥४१॥
१ तुबादिमप्रत्यये ' अस् भुवि ' इत्यस्य स्मेति । 'ऋगतो' क्रयादौ ल्वादो आनिपि णत्वे ह्रस्वेऋणानि.
5ॐॐॐॐॐॐ
For Private and Personal Use Only

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120