Book Title: Pratyakhyan Swarupam
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
कातन्त्र (सारस्वत विभ्रमे
चन्तानि
॥४२॥
RECREEREST
सन्ध्यक्षराणामाः,अप्, अदालक्, श्यामः,यद्वा'शो तनूकरणे' इत्यस्य मसि रूपं । 'ध्यै चिन्तायां'ध्यै, दिवादिस्, अकर्तरीत्यप्, स्याघन्ताअडागमः, ऐ आय् अध्यायः । 'णल गन्धे आदेष्णः'नल्, अनद्यतने स्, अप् अट्, अनलः। 'क्षर सञ्चलने' क्षर, अनद्यतने अम्, इमान दिबादाब, अक्षरमिति इति समुच्चयरूपाणि भवन्ति ।। वेम नेम मम स्यामो, दाम विश्राम वाम च । बहुत्वं कथमेषां स्यादेकत्वं भवतामपि ॥१॥ आदिदेवेत्यसम्बुद्धिः, पाथ इत्यनपुंसकम् । अजागाः कथमेकत्वं, कथं सिद्धचत्तथा मधुक् ॥ २ ॥ इदं श्लोकद्वयमवचूरिकृता कृतमस्ति प्रसङ्गतः ।
अशोकोऽनौस्तथा वातादश्रीणामरुणोऽवनम् । वनानि स्वोऽखिलं यानि, शुभानि च रणानि च ॥ १५ ॥
'अशोक' इति स्याद्यन्ताः मायः सुगमा एवेति त्याद्यन्ता एव दयन्ते, 'शुक गतौ' शुक्, अनद्यतने स्, दिबादावद् , अप् 3] कर्तरीत्यप्, उपधाया लघोरिति गुणः, स्रो०, अशोकः सिद्धं । न नौरिति अनौः-तरेरन्यत् इति स्याद्यन्तं, त्याद्यन्तं तु 'णु स्तुतौ'णु 'आदेः ष्णः स्नः' नु, अनद्यतने स्, दिबादावद्, 'ओरा' (७-४-८२) वित्यौकारः, अनौः सिद्धं । 'वा गतिगन्धनयोः' वा, तुप अप् अदादेलुक्, 'तुह्योस्तात िति तात् हेरपि वातात् । 'श्री पाके' श्री, दिवादि अम् , 'ना ऋयादेः' दिवादावट , सवर्णे दीर्घः सह, णत्वं प्वादिष्वपाठान्न हस्वत्त्वं, नाप्रत्ययस्य ङित्त्वाद् गुणाभावः, अश्रीणामिति सिद्धम् । अरुणः सूर्यस्य सारथिः वर्णविशेषो वा, त्याद्यन्तं तु 'रुधिर् आवरणे' रुध् , 'रुधार्दनम्' (७-१-१७) दिवादावद् , णत्वं, 'दिस्योर्हसा' दिति (७-३-३) स्।
॥४२ लोपः, 'वाऽवसाने' (४-२-२७) इति धस्य दवे, 'दः स' (४-४-२४ ) इति सत्वं, अरुणः । 'वन पण संभक्ती' वन भौवादिकः,
For Private and Personal Use Only

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120