Book Title: Pratyakhyan Swarupam
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कातन्त्र (सारस्वत विभ्रमे
॥४०॥
XUSUSILOSA
इति वक्तव्यं, तेनाऽऽगमदित्यत्रालोपाभावः इति क्षेमेन्द्रवचनात् आगमः सिद्धम् । अनुजातः अनुजस्तस्य गृहमनुजगृहं ततः ७१ स्याद्यन्ता
स्याद्यन्तं, त्याद्यन्तं कथं ?, 'ग्रह उपादाने' ग्रह, णवादि ए द्विश्च ‘णबादौ पूर्वस्येति' (८-४-३२ ) सम्प्रसारणं, रस्य ऋकारः, 'र' भानित्याहै इत्यः 'कुहोश्चुः' (७-४-२६ ) 'ग्रहाङ्किति चे' ति (८-४-३१) द्वितीयसम्प्रसारणं, अनुपूर्वः अनुजगृहे सिद्धं । सह इना वर्त्तते इति
द्यन्तानि सेः, राज्ञः सेः संबुद्धा इति स्याद्यन्तं, त्याद्यन्तं तु 'राज़ दीप्त्या' मिति धातोः सेप्रत्यये अपि राजसे सिद्धम् । 'हृञ् हरणे तुबादि | हौ अप्रत्यये गुणे 'अत' इति (७-३-१३ ) हे कि सिद्ध हर, अस्यैव धातोरुभयपदित्वाद्वर्तमाने एप्रत्यये हरे रूपं साधु, अव्ययमिति 'व्येञ् संवरणे' इत्यस्य दिवाद्यमिष्प्रत्यये अपि दिबादावडित्यटि, अयि व्यय गतावित्यस्य वा रूपम् ॥
एतानि न स्याद्यन्तानि, यस्य तस्याश्वमस्य च । शेलुबिभीतको वेणुः, पञ्चेते स्म ऋणानि च ॥१३॥ 8 'एतानी' ति, यस्येत्यादीनि स्याद्यन्तत्त्वेन प्रसिद्धानि, तानि त्याद्यन्तानि कथमिति प्रश्नः, तत्र 'यस्ये' ति 'यस् प्रयत्ने हो । | दिवादेर्य इति यप्रत्यये हेलुकि सिद्धम् । एवं 'तस क्षये' तस्य 'अस् क्षेपणे' इत्यस्य अस्य रूपं, यथा पूर्व 'ओश्वि गतिबृद्धयो' रिति धातोः अश्व इति रूपं निष्पादितं तथा अमि प्रत्यये अश्वमिति सिद्धम् । शेलुः श्लेष्मातक इत्यभिधानात् १-१ स्याद्यन्तं, त्याद्यन्तं तु 'पल फल शल गतौ शल, यथा पेचुः तथा शेलुः सिद्धयति । विभीतकः-प्रतीतः, त्याद्यन्तं तु 'जिभी भये भी, वर्त० तस, अकर्तरीत्यप् , 'हादेईिश्च' 'झपानां जबचपाः' 'हस्वः' बिभीतः, 'अव्ययसर्वनाम्ना' मिति सूत्रे चकारादाख्यातेऽप्यक् । 'अण रण ॥४०॥ वण व्रण गतौ' वण् वा 'वण शब्दें' इत्यस्य वेणुरिति प्रयोगो न भवति, बकारादीनां पूर्वलोपादेनिषेधात् , तस्माद् रेणुरिति पाठो
SARSHAN
For Private and Personal Use Only

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120