Book Title: Pratyakhyan Swarupam
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
कातन्त्र (सारस्वत ) विभ्रमे
॥ ३९ ॥
34
%%
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अस्यन्निति न शत्रन्तं, व्याघ्रा इत्यस्य चैकधा । बहुत्वं च तथैतेषामसुर्मेषारुरेव च ॥ १२ ॥
'अस्यन्निति' शत्रन्तं इति तावत् 'अमु क्षेपणे' अस् अस्यतीति 'शत्रुशाना' विति (८-२-१७) शतृप्रत्ययः, दिवादेर्यः, अस्थन्, अशत्रन्तं तु ' षोऽन्तकर्म्मणि' पो, 'आदेः ष्णः स्नः' सो, दिवादिस्थः अन् प्रत्ययः, दिवादावद्, 'दिवादेर्यः' ( ७-१-१५) 'वो'रिति ( ७-४-७२ ) ओकारलोपः, 'अदे' ( ७-३-१४ ) इत्यलोपः अस्यन् सिद्धं । व्याघ्रा इति जसन्तं प्रसिद्धम्, एकत्वं पुनरित्थं'घ्रा गन्धोपादाने' घ्रा, दिवादि स्, भूते सिः दिवादावद्, विपूर्वः 'प्रासाच्छाशाघेटा' मिति सिलोपः, स्रो० व्याघ्राः सिद्धं । तथा एतेषां वक्ष्यमाणानां बहुत्त्वम्, असुः इति, असुशब्दः प्राणवाचकः १ - १, बहुत्वं तु 'षोऽन्तकर्म्मणि' पो, दिवादि अन्, 'आदेः ष्णः स्नः', सो, 'भूते सि:' 'घासाच्छाशाधेटा' मिति सिलोपः, 'स्थाविद' (७-३-२१) इत्यन उस्, 'उस्यालोप' (७-३-३३) इत्यालोपः, स्वरहीनं, स्रो, असुरिति सिद्धं, मेषेति मेपशब्दात् सम्बुद्धौ एकत्वं प्रसिद्धं, बहुत्वं तु 'कप शप जप झषे' त्यादि, मष हिंसायां मष्, परोक्षे अग्रे अ, द्विश्व 'लोपः पचां किस्ये चास्ये' ति पूर्वलोपः एकारः, मेष सिद्धम् । अरुप शब्दो मर्मवाची, 'दोषां रः' १ - १, बहुत्त्वं तु 'रा दाने' रा, अनद्यतने अन् प्रत्ययः, अप्, 'अदादेर्लुगि' (७-१-१३) त्यपो लुक्, 'स्याविद' (७-३-२१) इत्यन उस्, उस्यालोपः, स्रो०, अरुः सिद्धम् ||१२|| पुनः समुच्चयाच्चस्य, शसन्तं पर्वतस्त्विति । आगमोऽनुजगृहे राजसे हरहरेऽ व्ययम् ॥ १ ॥ चकारस्यानुक्तसमुच्चयार्थत्वात् पर्वत इति द्वितीयाबहुवचनान्तं पर्व धातोः शतृप्रत्यये पर्वतशब्दात् २-३ पर्वतः, 'गम्लु गतौ' गम्, आङ्पूर्वः दिवादि स्, 'लित्पुषादेर्ड' (७-२-१५) इति अप्रत्ययः दिवादाद्, स्रो० 'गमां स्वरे' (७-४-६८) इत्यत्र न के
For Private and Personal Use Only
विभक्तिव्या त्ययवन्ति
॥ ३९ ॥

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120