Book Title: Pratyakhyan Swarupam
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam

View full book text
Previous | Next

Page 40
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir % कातन्त्र (सारस्वत विभ्रमे A5 विति अत्प्रत्ययः, अप् कर्त्तरीत्यप् (७-१-१२) गुणः, ओ अव् , 'द्वित' (६-२-४) इतीप् भवति, सम्बोधने हे भवति', 'धौल त्यादी हस्व' इति (३-२-११) इस्वः। 'ग्लै हर्षक्षये 'म्लै गात्रविनामें 'डुधांधारणपोषणयोः' 'डुदादाने' 'पा रक्षणे' 'ला आदाने 'कै गैरै विपरीतानि शब्दे' सन्ध्यक्षराणामा' (७-४-७३) इत्याकारः, ग्लायति स्म म्लायति स्म दधाति स्म ददाति स्म पाति स्म लाति स्म रायतिरूपाणि स्म एभ्यो धातुभ्य आदितः किश्चेि' ति (८-२-३१) सूत्रेण कि प्रत्ययः, पश्चाद् द्विवचनं हस्वः 'आतोऽनपी (७-४-६९) त्याकारलोपः, स्वरहीन, जग्लिः मम्लिः दधिः ददिः पोपः ललिः रिः जगिः इति जातं इकारान्तं, ७-१ डेरौर्डि' (३-२-२१) | जग्लो मम्लौ दधौ ददौ पपौ ललौ ररौ जगौ, एवं जग्लिमम्लिपपिदधिददिशब्देषु सम्बोधने 'धा' विति (३-२-१८) सूत्रेण एकारे | कृते जग्ले मम्ले पपे इत्यादयः प्रयोगाः स्युः । 'मृ गतो' , सरति स्म आदृतः किश्चेि ति (८.२-३१) किः, ककारः कित्कार्यार्थः, इप्रत्ययः, द्वित्त्वं, सृ सृ इति स्थिते 'र' (७-४-२८ ) इति पूर्व ऋकारस्य अत्वं, 'कर' मिति (२-१-३) रत्वं ससिः, | इकारान्तत्त्वे 'समानार्लोिपोधातो' रिति ( ३-१-६ ) धेर्लोपे 'धा' विति (३-२-१८) एत्त्वे सटे इति सिद्धं । 'जनी प्रादुर्भावे' ईकार | | 'आदीदित' इति सूत्रविशेषणार्थः, जन् , 'आदृतः किश्चेि' ति चकारादुपधालोपिन इति क्षेमेन्द्रोक्तेः चकाराद्गमिजनिहनिभ्यः | किरिति मण्डनव्याख्यातश्च किप्रत्ययः, द्वित्त्वं, ज जन् इ इति स्थिते 'गमा स्वर' (७४-६८) इत्युपधोलापे, स्वरहीनं, जज्ञि, पश्चादिकारान्तत्त्वेन हरिशब्दवत् सम्बोधने जज्ञे इति सिद्धं, एवं जग्मे जप्ते इत्यादयोऽपि साध्याः । ( जगाम न गमे रूपं ) 'कै गै ॥३७॥ |रै शब्दे' सन्ध्यक्षराणामाः, गा, गायतीत्येवंशीलः 'आदृतः कि' रिति किप्रत्ययः, द्विश्च, 'कुहोश्चुरिति (७-४-२६) गस्य कः, A5 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120