Book Title: Pratyakhyan Swarupam
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
GAR
645
कातन्त्र 'आतोऽनपी' (७-४-६९) त्याकारलोपे जगिः, जैगिमाचष्टे 'जिर्डित्करणे' इति (७-४-६) अिप्रत्यये जगयति, जगयतीति किए लोपः त्यादौ (सारस्वत ४ जग्, जग् इवाचरति 'कर्तुर्यङि' ति (७-४-५) यङ्, यङ् लोपः, तुवादिः आम जगाम इति रूपमनुक्तमपि प्रसङ्गादिह लिखितम् ॥ द्र
विपरीतानि विभ्रमे अधीये नोपसृष्टस्य, शक्यतीत्यस्य साधुता । जागतीति न जागर्तेरुच्यतीतिं च साधुता ॥ ११ ॥
रूपाणि, ॥३८॥ 11 'अधीये' इत्यादि, अधीये इति रूपं उपसृष्टस्य-उपसर्गसहितस्य 'इङ् अध्ययने इ इडिकावध्युपसर्गतो न व्यभिचरतः इति
द्र सदा अधिपूर्वः, वर्तमाने ए, 'नुधातो' रिति ( ३-४-२१) इय् स्वर० अधीये, किन्त्वन्यथा साध्यते, 'धीङ् अनादरे धी, अनद्य
| तने इ, दिबादावद्, 'दिबादेर्यः' (७-१-१५) 'अइ ए' (२-१-१५) अधीये, यद्वा 'डुधाञ् धारणपोषणयो' रित्यस्य धातोर्याक 8| प्रत्यये इ परे रूपं सिद्धम् । 'शक्ल. शक्ती' इति धातोर्यकि प्रत्यये कृते शक्यते इति भाव्यम् , 'शक मर्षणे शक , वर्तमाने तिप्प्रत्ययः
दिवादेये इति यः, शक्यति, यद्वा शक्य इवाचरति कत्तुयेङिति यङ्, लोपः, वर्तमाने तिप, अप कत्तरि इत्यप, अदादेलुक, श| क्यति रूपं सिद्धं । जागर्तीति 'जागृ निद्राक्षये' इत्यस्य प्रसिद्धं, तत्र नेदमस्येति पृच्छयते, 'गृ निगरणे' गर्हितं गिरति 'अतिश्ये हसादे' रिति (७-३-५७) यङ्, 'वाऽन्यत्रे' ति (८-२-२७) यङ् लुक् , 'हादिवच्च द्रष्टव्य मित्युक्तत्त्वाद् द्वित्त्वं, 'र' इत्यकारः, 'कुहोश्चु रिति (७-४-२६) गस्य जः 'आत' इति (७-४-३५) दीर्घः, ऋकारान्तत्त्वान्न ऋगादयः, गुणः, जागतिं । 'वच परिभाषणे' वच्, यक्, संप्रसारणे उच्यते इति भाव्यम् , साधुत्त्वं तु 'उच समवाये' उच् , वर्तमाने तिप् , दिवादेर्य इति य प्रत्यये सिद्धं उच्यति ॥ ११ ॥
।।३८॥ १-जगि छान्दस इति हेम: २-त्यस्येतिद्विः
For Private and Personal Use Only

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120