Book Title: Pratyakhyan Swarupam
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कातन्त्र
बलानि । न विद्यते चर्चा येषां ते अचर्चाः इति बहुत्त्वं, एकत्वे प्रश्नः, 'घृती ग्रन्थे हिंसायां च त् , 'अतिशये हसादेर्यङिति (७-३-५७) स्याद्य(सारस्वतारयङ्, यङ्लुकि च ह्वादित्वादप लुक् द्विश्च, 'र' इति(७-४-२८)रत्वे 'ऋदन्तानामृदुपधानांचे'ति(८-२-३०)पूर्वस्य रुक, दिवादिस् प्र०,गुणः न्ताभानि विभ्रमे | तस्य रत्वे 'रिलोपो दीर्घश्चे (२-४१२) तिरस्य लुकि पूर्वस्य दीर्घ अचर्चाः, यद्वा चर्चा इवाचरति 'कर्तुर्यङि'ति (७-४-५) 'अत्रार्थे किरपि
त्याद्य| वाच्य' इति क्षेमेन्द्रोक्तः, वेरिति(८-४-२७) विलोप, अनद्यतने स्प्रत्ययः, दिवादावट ,स्रोवि०,अचर्चाः । 'पुर अग्रगमने' पुर्, तुदादि
न्तानि ॥३६॥
| तुबादिस्थ आनिप् , तुदादेरप्रत्ययस्यापित्त्वान्नोपधागुणः, णत्वं, पुराणि । 'वृष सेचने वृष् आनिप् , अप्प्रत्ययः, अपः पित्वाद् | 'उपधाया लघो' रिति(७-४-६०)गुणः, ऋकारस्य अर् , णत्वं, वर्षाणि। 'मठ मदनिवासयोः' मठ , आनिपि अपि मठानि । न विद्यन्ते ४ मीना-मत्स्या येषु ते अमीनाः, मीनशब्दे सत्ययं समासः, एकत्वं तु 'मी हिंसायां दिवादिसिः, दिवादावट , 'नाक्रथादे' रिति ★(७१-२०) ना प्र०, स्रोवि० अमीना इति सिद्धं । घन इवाचरति 'कर्तुङि' ति यङ्, यङ् लोपः आनिपि घनानि रूपं सिद्धयति । 'अन
प्राणने' अन् सर्वपूर्वः सर्वमनितीत्येवंशीलं 'णिनिरतीते' (८-२-११) णिन् प्रत्ययः, णत्वं १-१ 'नपुंसकात् स्यमोलक्'सवर्णे दीर्घः | सर्वाणि । 'बिल भेदने बिल्, आनिप् प्र. 'तुदादेर' (७-१-१९) गुणनिषेधः बिलानि । 'पा पाने' अनद्यतने अम् दिवादावद् भूते सिः 'दादेः प' इति (७-३-१०) सेर्लोपः 'सवणे दीर्घः सह 'मोऽनुस्वारः (२-३-१८) अपां,यद्वा 'पा रक्षणे' पा, अनद्यतने अम् , अप्क
रीत्यप् , अदादेलक (७-१-१३) सवर्णे दीर्घः सहापामिति सिद्धयति ॥१०॥ समुच्चयाच्चकारस्य, स्याद्यन्तं भवतीत्यपि । | तथा जग्लो दधौ मम्लौ, ददावित्यादयोऽपरे ॥१॥ जग्ले पपे ददे मम्ले, जज्ञे सने मुखास्तथा । विना परोक्षम-II ॥३६॥ भ्यूयाः, स्याचन्ता बहवो बुधैः ॥२॥ अनयोः सोपयोगित्वात किंचिल्लिख्यते-'भू सत्तायां' भू, भवतीति 'शतृशाना'
For Private and Personal Use Only

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120