Book Title: Pratyakhyan Swarupam
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam

View full book text
Previous | Next

Page 37
________________ 5 Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir कातन्त्र (सारस्वत विभ्रमे ॥३४॥ RSS तुवाद्युत्तमपुरुषे आनिप, अप् कर्तरी' (७-१-१२) त्या शिषधातोरुपधागुणः, स्वरहीनं, सवर्णे दीर्घः सह, शेषाणि पूर्वाणि समानि। स्यादिबहु'ज्ञा अवबोधने' ज्ञा, दिवा० अम् , अड् 'ना त्र्यादे' रिति (७-१-२०) ना प्र०,'ज्ञाजनोर्जा' इति (७-४-८५) जा आदेशः, सवर्णे, त्वता | मोऽनुस्वारः, अजानां । 'फल निष्पत्ती' फल, 'मूल प्रतिष्ठायां' मूल 'हल विलेखने हल्, तुबाजुत्तमपुरुषैकवचने आनिप्, 'अप् कर्तरी' | Pr त्यप् , सवर्णे दीर्घः सहेति दीर्घत्वे फलानि मूलानि हलानि सिद्धयन्ति, यद्वा फलपूर्वः 'णी प्रापणे' णी, 'आदेष्णः स्नः' नी, | | फलमानयति यत् कुलं क्विप् प्रत्ययः, लोपः, नामसंज्ञायां स्यादिः, प्रथमैकवचने १-१ 'नपुंसकस्येति (४-२-७) इस्वत्त्वे 'नपुंसकात् है | स्यमालुगिति (३-३-११) सिलोपे फलानि इति सिद्धः, एवमन्यावपि प्रयोगौ। न विद्यते गौर्येषां ते अगवः 'ना'(६-४-५)इति नओs-| | कारः, 'गो' (४-२-६) रिति इस्वः, तेषां अगूनामिति बहुवचनान्तं स्यात् , एकवचनान्तं तु 'गु पुरीपोत्सर्ग' गुवति स्म 'गत्यर्थादकर्मका'दिति क्तप्रत्ययः, 'वाद्योदितश्चेति (८-४-३७) तस्य नत्वं, 'दुग्वोर्दीर्घश्चेति ज्ञापकादीर्घत्वे गूना, स्त्रीवादाप , न गूना अगूना | तां २-१ सिद्धम् । 'अभ्र वभ्रमभ्रगती' अभ्र चरेति गत्यर्थाः, 'नील वर्णे, नील् , 'दल त्रिफला विशरणे' दल, आनिए प्रत्ययः, अपि प्रत्यये इष्टरूपसिद्धिः। अतसीशब्दाज्जसि बहुत्त्वं, एकत्त्वं पुनरित्थं-'तस क्षये तस्, दिबादि स्प्र०,दिवादावद् ,'दिवादेर्यः' (७-१-१५) स्वरहीनं, स्रो०, अतस्य इति सिद्धम् । 'शूल रुजायां' 'कूज आवरणे' 'तट समुच्छ्राय' सर्वत्राकारोऽनुबन्धः, साधना सुगमाऽभ्राणिमावत् । 'पा पाने 'पा रक्षणे वा, अपपूर्वः, दिवादिः स्, 'दिबादावर (७-२-४) भृते सिरिति(७-२-७)स् प्रत्ययः,'दादेःप'(७-३-१०) ३. लाइति सिप्रत्ययलोपः, स्रोविसर्गः, अपापाः, पर्दधातुना निष्पादितेन पूर्वश्लोकोक्तेन अनेन प्रयोगेण न पौनरुत्यं, धात्वन्तरत्वादशान्तरत्वाच्च ॥९॥ 95%25 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120