Book Title: Pratyakhyan Swarupam
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam

View full book text
Previous | Next

Page 36
________________ Shri Mahavir Jain Aradhana Kendra कातन्त्र (सारस्वत) विभ्रारे ॥ ३३ ॥ www.kobatirth.org प्रत्ययः, शकारश्चतुर्वत्कार्यार्थः, ऋकारोऽनुबन्धो नुमागमार्थः, 'अप्ययोरा' दिति ( ३-२-३२ ) नुमागमः 'द्वित' ( ६-२-४) इतीप्, पचन्ती, धौ हस्वः, हे पचन्ति । 'येषु प्रयत्ने' येषु येषणं येषा 'गुरोर्हसा' दिति ( ८-४-२० ) अप्रत्ययः, स्त्रीत्वादाप् १- १ तां । ' या प्रापणे', या यातीति यान्, 'शतृशाना' विति शतृ, 'सवर्णे दीर्घः सहे' ति ( २-१-१४) दीर्घः, 'त्रितो नु' मिति ( ३-२-३० ) नुम् १-१ । 'भ्यसि भये' भ्रुवादिः वायुपूर्वः, वायोर्म्य सतीति वायुभ्यः, क्विप्प्रत्ययः लोपः, 'हसेपः सेर्लोपः' ( ३-२-३ ) स्रो० । 'असु क्षेपणे' अस् पार्थिवपूर्वः, पार्थिवं अस्यतीति क्विप् लोपः १-१ हसेपः 'स्रोर्विसर्गः' पार्थिवाः । 'पुस् अभिषवे' पु, 'आदेः ष्णः स्त्रः' (७-४-७७ ) सु सु रापूर्वः, सुरां सुनोतीति क्विप् 'हस्वस्य पिति कृति तुगि' ति ( ८-४-२२ ) तुक, सुरासुत् तमाचष्टे 'ञिर्डित्करणे' इति ( ७-४-६ ) ञिः, स च डित्, टिलोपे सुरासि, सुरास्यतीति क्विप्, लोपः 'ने'रिति ( ७-४-७१ ) त्रिलोपः सुरास् प्रथमैकवचनं सिः सुराः । यद्वा सुरानस्यतीति सुराः साधना प्राग्वत् । यद्वा रैशब्दः सुपूर्वः शोभना राः सुराः १-१ 'रस्भी' त्याकारः 'स्रोर्विसर्गः' सुराः ॥ ८॥ शेषाणि पूर्वाणि समान्यजानां, फलानि मूलानि हलान्यगूनाम् । अभ्राणि नीलानि दलान्यतस्यः, शूलानि कूलानि तटान्यपापाः ॥ ९ ॥ Acharya Shri Kailassagarsuri Gyanmandir 'शेषाणी 'ति, इह वक्ष्यमाणे च वृत्ते प्रथमादिबहुवचनान्तप्रतिरूपकाण्येकवचनान्तानि कथं स्युरिति प्रश्नार्थे वयं वच्मः, 'कष | शष जप झष वष मष मुष रुष यूप जूप शिप हिंसायां' शिष्पूर्वः 'पर्व (पूर्व) सर्व पूरणे' पूर्व 'षम ष्टम वैक्लव्ये' षम्, 'आदेःष्नः स्रः' (७-४-७७) सम् For Private and Personal Use Only स्यादिबहुत्ववतां त्याद्येकत्वं

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120