Book Title: Pratyakhyan Swarupam
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कातन्त्र (सारस्वत विभ्रमे
स्याद्यन्त
प्रतिरूपकास्ता
॥३१॥
984929
अष्टाविति कथं द्वित्वं, राजेभ्य इति साधुता । तेनेत्येतत्याद्यन्तं स्यादत्याद्यन्तं भवेदिति ॥५॥
'अष्टाविति' 'अशु व्याप्ती' अशूङ् अश्यतेऽस्म 'तक्तवतू' इति (८-२-१३) क्तप्रत्ययः, 'छशषराजादेः षः' इति (४-४-१८) पः,'ष्टुभिःष्टु'रिति(२-३-७)टः, प्रथमाद्विवचनं औ, अष्टौ । राज्ञामिभ्यो राजेभ्यः षष्ठीतत्पुरुषः१-१। 'तनू विस्तारे' णबादिस्थोऽप्रत्ययः |'विश्व' (७-४-४३) 'लोपः पचां कित्ये चास्येति(७-४-४५) पूर्वद्विवचनलोपः अकारस्यैकारः, स्वरहीनं तेन । 'इण् गतौ' भवपूर्वः भवं | संसारं शङ्करं वा एतीति क्विप् तुक् , क्विब्लोपे भवेत् १-१, ' हसेपः सर्लोपः' (३-२-३ ) ॥५॥
हस्तौ द्विवचनं नेदं, शोभनेष्वित्यसप्तमी । क्षीरस्येति न षष्ठीयं, त्याद्यन्तं वायुरित्यपि ॥ ६॥ 'हस्ता' विति हस्ताविति द्विवचनान्तं प्रसिद्धं, द्विवचनान्तं नेदं कथमिति प्रश्नः, तत्र 'हस हसने हस् 'स्त्रियां क्ति' रिति (८४-१६) क्तिः स्वरहीनं हस्तिः , ७-१'डेरी डित्' (३-२-२१) शोभना इषवो-वाणा यत्र कुले तत शोभनेषु, 'नपुंसकात् स्यमोलक् (३-३-११)। | हे क्षीर स्येति, 'पोऽन्तकम्मेणि' धातुः, साधना प्राग्वत, अथवा क्षीरमिच्छतीति 'करणे च यः' (बिर्डित्करणे ७-४-६) इति सूत्रस्थचकारात् क्वचिदितीच्छायामपि यः प्रत्ययः, सुगागमोऽसुगागमश्चेति ज्ञातव्यमिति पुंजराजव्याख्यानात, अनेन यः प्रत्ययः सुकागमः ‘स धातु रिति (७-४-१०) धातुत्वात् अग्रे हि 'अतः' (७-३-१३) इति हे कि क्षीर स्येत्यषष्ठयन्तं । 'वा गति गन्धनयोः' वा विधिसम्भावनयोः यादादिस्थो युस् प्रत्ययः, अप्प्रत्ययः अदादेलक्, वायुः॥६॥
दधिस्येति कथं साधु, मधुस्येति तथा परम् । केनेत्येतदटान्तं स्यादपापा इत्यसुप्तता ॥७॥
This
4.4
For Private and Personal Use Only

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120