Book Title: Pratyakhyan Swarupam
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam

View full book text
Previous | Next

Page 31
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कातन्त्र रस्वत विभ्रमे त्याद्यन्ताभः स्यादिः भः ॥२८॥ KOREGAR |'दिवादावडि ' त्यडागमः, 'सिसतासीस्यपा' मिति (७-४-१०४) इद्, 'ध्वे च सेर्लोपो' गुणः, गर्, 'इटो ग्रहा' (७-४-१२०). मिति बहुवचनेन वृङ् सं० वृञ् वरणे दीर्घऋवर्णान्तानां इटो वा दीर्घत्वामिति क्षेमेन्द्रकृतव्याख्यातः वेट ईद, स्वरहीनं, अवाग- | रिध्वं अवागरीध्वं, वा लत्वं र ल , अवागलिध्वं अवागलीध्वं, तथा 'नामिनोचतुर्णा धो ढ' (७-४-१२१) इत्यनेन सेटो हसावे ति वक्तव्यम् , ध्वमित्यस्य वं, अवागरीदवं अवागलीढ्वं अवागरिध्वं अवागलिध्वं, गृ निगरणे ४ अवपूर्वः तनादिगणस्थः ध्वं प्र०, पूर्वमडागमः, भूते स्प्रत्ययः, ' स्वरान्तानां हन्ग्रहदृशां भावकर्मणोः सिसतासीस्यपा मिति इद्, णित्त्वाद् वृद्धौ गार् ४ स्वरहीनं प० नाम्यन्ताद्धातोः ध्वं वं वा, वा लत्वं, अवागारिध्वं अवागालिध्वं अवागारिवं अवागालिदवं ४, इडभावे गृ ध्वं दिवादावट् भूतस् प्र० अवपूर्वः 'ध्वे च सेर्लोप' इति स् लोपः 'ऋत इर् ' (७-४-१०२) इति इर् अवागिर ध्वं इति स्थिते यवोर्विहस इति दीर्घः गीर्, स्वरहीनं, नाम्यन्तात् ध्वमित्यस्य वं, अवागावं इति सिद्धं, एवंविधानि त्रयोदश रूपाणि ॥१॥ __ अग्निभ्यः पार्थिवेभ्यश्च, प्रथमान्तं पदद्वयम् । एषेति नैतदाबन्तं, इवानस्येति च साधुता ॥२॥ 'अग्निभ्य' इति चतुर्थीपञ्चम्योबहुवचनान्तमसदिग्धं, प्रथमान्तं च सन्दिग्धमिति साध्यते, 'भ्यसि भ्यये ' भ्यम् भ्यसतीति क्विप् क्विप् सर्वापहारी लोपः, अग्निपूर्वः, अग्नेयः आग्निभ्य इति पञ्चमी तत्पुरुषे प्रथमैकवचनं सिः 'हसेपस्सेर्लोप'(३-२-३) 'स्रोविसर्गः' (४-४-९) अग्निभ्यः, यद्वा 'भये तु भी' रित्येकाक्षरनिघण्टौ, भीर्भयम् अग्नेयेः १-३ । इभ्यः पार्थिवपूर्वः पार्थिव १ यद्वा बिभी भये ' अग्नर्बिभेतीति किप् १-३ अग्निभ्यः ॥ २८ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120