Book Title: Parshwanath Paramparaya Itihas Author(s): Devguptasuri, Gorinath Shukla Publisher: Ratnaprabhakar Gyan Pushpmala View full book textPage 8
________________ शानि 'वर्णनानि - समायान्ति / तानि च वस्तुगत्या प्रदर्शितानीतिवृत्तानुसारेण येन पाठकाः पिष्टपेषणाचालोचनक्लिष्टमानसा न भवेयुः / जिनधर्मः पुरा सर्वत्र प्राप्तप्रचारो राजभिर्महाराजैर्धनिकैश्चाहतः पूर्णकलः कलानिधिरिव तदानीन्तने कालेऽत्र भारते विद्योतते स्मेति सूक्ष्मेक्षिकया विचारणीयम् / / अपरञ्च दयाधर्ममास्थाय भावुकानां सांसारिकक्लेशपरिहारपूर्वकं निरतिशयसुखसंपादनाय वीतरागाणामाचार्यकर्याणां मन्त्रबाद्यनुष्ठानेन विविधा महान्तो दरीदृश्यन्तेऽत्र प्रन्थे प्रयत्नाः / उपायेन येन शक्येत साधयितुं शासनसमुन्नतिः, यत्र चान्यमतानुयायिकृता स्वधर्मक्षतिस्तत्र झटिति समेत्य परमतदूषणपूर्वकं स्वसिद्धान्तस्वरुपप्रतिपादनपुरःसरं स्वधर्मस्योपादेयत्वमाचार्याणां शासनशुभचिन्तकानां बहुशो दृग्गोचर भवति / हन्त ! गतः स समयः / अधुना चिराद् विदेशीयैराकान्तं ध्वस्तधर्ममर्यादं स्वेच्छाचारबहुलं विपद्प्रस्तं परवशं कथंकथमपि प्राणान् धारयति भारतम् / इदमत्र दृढमास्थेयम्-न खलु धर्ममन्तरा जातु कश्चिदपि जनः शर्म पर विन्दव इति / .: एतद्ग्रन्थविषये भीमन्तः परममान्याः केशवरामशास्त्रिणः ( क्यूरेटर-गुजरात वर्ना सोसायटी ) श्रीमधुकुमारमहोदयाश्च ( प्रिन्सिपल-ज्युषीली हाईस्कूल ) स्वाभिप्रायप्रदर्शनेन मामुपकृतिभरानतमकार्षः / प्रत्युपकर्तुमशक्तः केवलं भगवन्तं परमेश्वरं सालिबन्धं भूयो भूयोऽभ्यर्थये तेषां भूयसीमभिप्रेतां भूतिं विदयादिति / / अन्यच्च श्रीमन्त- आदर्शमुद्रणालयाध्यक्षाः श्रीरामलालमहोदया अस्य मुद्रणप्रबन्धं कृत्वा महता परिश्रमेण प्रकाशने साहाय्यमाचरंस्तदर्थ ते धन्यवादार्हाः / ____ जानाम्यहमत्र बह व्यः खलु त्रुटयः, ताश्च मदीयपारतंत्र्यनिबन्धनाः / यथामति शुद्धिपत्रे संस्कृताः / तथापि सर्वज्ञः सर्वविदीश्वर एव / मम चान्तर्भावो युष्मदीये पक्षे / अन्ते च गुणदोषौ बुधो गृह्णन्-इन्दुक्ष्वेडाविवेश्वरः / शिरसा श्लाघते पूर्व परं कण्ठे नियच्छति // सं० 2000 विजयादशम्यां ) सौम्यवासरे ताः 27-1-44 / दलालपोल, वडा वजार ) विद्वच्चरणकमचधरीक शास्त्री गौरीनाथशुक्लः। संस्कृताध्यापकः ज्युबीली हाईस्कूल / उमरेठ। गुजरात /Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 150