Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 6
________________ किञ्चित प्रास्ताविकम् // इह हि विकरालकरालकलिकालकवलीकृते विरश्चिप्रपन्चे सुखदुःखमिश्रितासु नानायोनिषु बंभ्रम्यमाणा बहवोऽत्रावलोक्यन्ते निरतिशयसुखसंप्राप्तिदृढपरिकरा मानवाः / तथापि तदनुकूलोपायमलभमाना रागद्वेषविमोहितमतयो दुःखेऽपि सुखं मन्यमानाः शाश्वतिकसुखलेशमपि न लभन्ते मृगतृष्णाकुलमतयो मृगाः सलिलमिव / भविष्यति काले समेषामियं दुःखपरम्परामाकलय्य स्वचेतसि परहितनिरताः स्वसुखनिरपेक्षाः परमकरुणावलया महामहिमशालिनः सरलोदारचरित्रचित्रीकृतसकलजनमानसा महामतयो महापुरुषा निखिलजनश्वःश्रेयसाय विविधानुपायभूतान शास्त्रप्रमाणप्रमाणितान् मार्गान् स्वकीयानवद्यविद्याविभूषितान् प्रकटीचक्रुः / यतस्तत्प्रदर्शितमार्गानुसरणेन ते स्वाभिमां सिविं प्राप्नुयुः परत्रेह च कुर्यन निजमनुजजनिकृतार्थतां सौकर्येण / _ भिन्नरुचिहि लोकः / न खल्वेकेनाविष्कृतेन सुदृढेन मार्गेणापि भिन्नरुचीनां सकलजनानां चेतासि सन्तोषं मोदं प्रमोद सुखश्चाप्नुवन्तीति विविधा निखिलसुखसंपादका प्रागमप्रन्थप्रदर्शिता महापुरुषप्रणीताः पन्थानः समुपलभ्यन्त एव / सहायभूतैस्तैरुपायभूतैश्च माजराचरणे क्रियमाणेऽञ्जसास्यात्सुखं मानवानाम् / एवं सति नाममात्रे विविद. मानानां शास्त्राणां सकलानां भगवतः परमात्मनः स्वरूपैक्ये न कस्यचिद् विप्रतिपत्तिः / तथा च "अहिंसा परमो धर्म" इत्यत्रापि सैषा रीतिः / पन्थाश्त्र सार्वजनीनः / परमार्थतः सकलागमोपनिषदोऽव्ययं सिद्धान्तः प्राधान्येन जैनसंप्रदाये प्रचार प्रभूतं प्राप्तो मौलिकता भमत इति निर्विवादम् / सिद्धान्तोऽयं किंस्वरूपः ? कथश्चाचरणीय इत्यत्र बहवो हि तत्प्रतिपादकाः प्रस्ना जिनागमपन्था इदानी प्रसिद्धिं यान्ति / वैश्च तत्संप्रदायप्रचारकैः परिपोषकैश्चानेके ज्ञानकोशाः पुरा निर्मिताः / परं यवनैराकान्ते भारते धन्धिप्रकृतिकस्तैर्दग्धा बहवः, कंचन गुप्तस्यले च संरक्षिताः प्रन्थाः / शैथिल्यं गते तत्संप्रदाये पुनस्तदुद्धारो दुःशक एवेति महान खलु खेदस्यायमवसरः। अधुना वैकमस्य विंशतितमे शतके विज्ञानवादः सर्वत्र प्राधान्यं प्राप्तो येन जैनसाहित्यस्य संशोधन प्राचीन भारतीयमिदं साहित्यमिति पर्यालोच्य गवेषकैः सुनिपुणं निरूण्यानुष्ठीयते / प्रसिद्धाश्च भवन्ति प्रभूता प्रन्यास्तदीयसाहित्त्यस्य भारतस्य विविधासु भाषासु। इदानीन्तनेषु प्राक्तनेषु च प्रन्थेषु तत्संप्रदायसिद्धान्तस्वरूपं तदितिहासच विस्तरशो विज्ञायत एव / भगवतां परमवन्दनीयचरणपंकजयुगलानां श्रीमदाचार्यपर्यागा परम्पराया इतिवृत्तमितस्ततो विक्षिप्तं कचनकदेशे च विस्तृतं यद्यपि लभ्यत एव तथापि क्रमश उपवर्णितं चेतश्चमत्कृतिजनकं सर्वत्र प्रायो दुर्लभमेव / प्रभावकचरितमन्येऽपि च सन्ति चरित्रवर्णनपरा प्रन्थाः किन्तु तत्र प्राधान्येनैव तत्तदाचार्याणामितिवृत्तमुपनिषद्धं, न क्रमानुसारेण समेषाम् / तत्रापीदानीन्तनसंशोधनप्राप्तसाहित्यानुकूल्याभाव एवेति मस्खा समर्चनीयचरणकमलस्य प्राचार्यस्य श्रीदेवगुप्तसूरेः (मानसुंदरसूरः ) प्रयासस्तां क्षतिंदूरीकर्तु भूयसाऽनेहसेति महपरनिवासिनो बलीयसी सास्था।

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 150