Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 7
________________ [2] श्रीमता तत्रभवता आचार्यवर्येण जैनसंपदायस्यातिमहती सेवा सुविहिता, नूतना काचित् चेतना च समर्पितेति 241 ग्रन्थानां निर्माणमेव निदर्शनम् / संप्रदायस्यास्य कथं कारं समुन्नतिः स्यात् . कथञ्च तहषणानां परिहार भवेदिति निपुर्ण निरूप्य स्वधर्मसंरक्षणं तत्प्रचारश्च स्वकीयं मुख्यं कर्तामिति विचार्य, ममुपेक्ष्य च जनापवादं, विहत्य च यत्र तत्र जीवितनिरपेक्ष परिश्रमः कृत इति नातिशयोक्तिः / विशेषश्च आदर्शज्ञान नाम के हिन्दीभाषायां लिखिते प्रन्थे द्रष्टव्यः / स्वनामधन्येन विद्वद्वरेण्येन प्राचार्येण श्रीदेवगुप्तसूरिणा (श्रीज्ञानसुन्दरसूरिणा ) हिन्दीभाषा * / 2000 पत्रात्मको महान् "श्रीपार्श्वनाथपरम्पराका इतिहास"-नामकः स्वजीवनसर्वस्वरूपो प्रन्थः पायोदधिमन्यनसार भूतं पीयूषमिव निर्माय सकलधार्मिकसुख साधकसाधनभूतः प्रकटीकृत इति जानन्त्येव भवन्तः / परं संस्कृतज्ञा अप्येतदीयं रसं संस्कृतेऽप्यासादयन्त्विति विचार्य तमनुवादकरणेऽहमादिष्टः / मया व स्मृतस्तत्रभवान् कविकुलचूडामणिः कालिदासः-क सूर्यप्रभवो वंशः क चाल्मविषया मतिः / तितीर्घदुस्तरं मोहादुडुपेनास्मि सागरम् / / यतो हि साधारणमतेममायं संस्कृते प्रथमः प्रयत्नः / तदनु विचार्यमाणे "अथवा कृतवारद्वारे. साहसे श्रीः प्रतिष्ठिते" त्यादि च स्मृतिपथमारूढम् / वस्तुन आविष्करणे हि गुणदोषचर्चा, प्रयत्ने सफलता निष्फलता चेत्यपि सुदूरं स्वचेतसि न्यरूपयम् / अत्र लेखनकाय कियदवधिक सौकर्यमासीत् / यतो हि सूरिवर्यसमीपे केनचित् पण्डितेन कृतोऽनुवादः कियत्पर्यन्तं विद्यते स्म / स च वस्तुप्रथनमात्रे मे सहायमकृत / परमत्र सम्प्रदायसिद्धान्तनिरूपणविषये तस्मिन्ननुशदे मूलमन्थे चापि सुरुषष्टं नालेखि किञ्चित् / ततो हि महती विप्रतिपत्तिरजनि / येन तत्स्वरूपानरूपणे मया मौलिकतामनुसरता प्रकृतिवदनुकरणमेव सिद्धान्तितम् / यथा-५० पृष्ठे आत्मतत्वनिरूपणप्रसंगे 4 मुनिवाक्ये "न जायते म्रियते वा कदाचित्" इदं मूल कारलेखाक्षरतात्पर्यानुसारेण मया तथैवोटुंकितम् / प्रायोऽनुवादकानां लेखकानामिव नास्ति स्वातंत्र्यम् / अपरश्च दूरस्थानस्थितिः कादाचित्क प्राचार्यवर्यस्य समागमोऽनियतस्थितिकः, सहायकमन्थानां दौर्लभ्यम्, वर्तमानपरिस्थतेः सापेक्षत्वम् , मुद्रापणे च महती त्वरा, साप्यावश्यकी, सर्वाण्येतानि पन्थलेखनप्रतिकूलानि मे वास्तविकानि कारणानि, तथापि "न निश्चितार्थाद् विस्मन्ति धीरा" इति मे प्रभूतमत्र लेखने प्रोत्साहक सुभाषितम् / ग्रन्थस्योपादेयत्वम् / / "धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः" धर्मदर्थश्च कामश्च "धर्मो विश्वस्य जगतः प्रतिष्ठा" इत्यादिभिः प्रमाणैः सर्वपुमर्थसाधकल्वे धर्म एव मुख्यं निदानम् / स च तत्तसंप्रदायनिरूपितस्वरूपः / ततश्चात्र जेनसम्प्रदाय तत्तदाचार्याणां यत्र तत्र विहरणेन धर्मतत्वोपदेशः, तत्प्रचारः, तीर्थयात्रायै संघनिष्कासनम, अभिनवजिनप्रतिमानां चैत्यानां च निर्मापणम् , पुरातनानां जीर्णोद्धारः, सर्मिभ्यः सजातीयेभ्यश्च सहायप्रदानम्, भागमपन्थानां निर्मापणे मुक्तहस्तो द्रव्यव्ययः, श्रीमद्भगवतीसूत्रवाचनामहोत्सवानुष्ठानम् अन्येषामपि धर्मरुचिसंवर्धकानामष्टाहिकादीनां महोत्सवानां समारोहः ; प्राचार्यचरणानां भव्यः स्वागतविधिः, दीनेभ्यश्वान्नवखादीनां वितरणम्, अहिंसाप्रतपालनार्थ महान् द्रव्योत्सर्गः-एवमादीनि बहुविधानि धर्माचरणानि प्रन्थेऽस्मिन् तत्तदाचार्यजीवनचरितप्रसंगानुषकोण प्रदर्शितानि / ___इदमत्रावश्यं वक्तव्यं यदन्यधर्मापेक्षया जैनसम्प्रदाये स्वधर्माचरणे प्राक्तनपुण्यपुजलब्धं द्रविणराशिमुपयोक्तुमिदानीमपि जैना मनागपि पश्चात्पदं न कुर्वन्ति / किमु वक्तव्यं तत्र विविधसमृद्धिमति प्राचीने भारते सरलोदारसंस्कृतमतीनां धर्ममयकजीवनानां वैश्रवणोपमामां जनानां विद्यमानत्वे / अत्र प्रन्थे भूरिशस्वा

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 150