Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
1-000 FECE
ne
...........
..
........
......
(१) " क्षीरनीरन्यायेनाऽनादिकालीनकर्माष्टकसंयोगहेतुत्वेन जीवैः परिभ्रम्यते दुःखरुपे
संसारऽस्मिन् ततःकेन प्रकारेण विमुक्तिः स्यादिति सम्यङ् निरुपितमस्मिन् प्रकरणे " एअस्स बुच्छित्ती सुद्धधम्माओ" इत्यादिसूत्रैः । शुद्धधर्मावाप्त्यैव संसारविच्छेदः, धर्माऽवातिश्च पापकर्मविगमतः, तद्विगमश्च तथाभव्यत्वादिभावतः अहंदादिचतुःशरणगमन-दुष्कृतनिंदा-सुकृताऽनुसेवनादिप्रकारेण च तथाभव्यत्वपरिपाकः स्यादिति पापप्रतिघातसमुत्पन्नसम्यक् वरुपं वजं यथायत्नेन धारणीयं तदेव भवचक्रवाले दुरापमिति पुनः पुनः हृत्पद्मे चिन्तनीयम्....” इति हि प्रथमसूत्रे
प्रतिपादितम् । (२) अवाप्तसम्यक्वरत्नो हि पश्चाणुव्रतादिश्राद्धोचितवतानि यतिधर्मलिप्सुः सन् गृणी
यात्, परिपालयेच्चाज्ञानुसारेण यतः “आणा हि मोहविसपरममंतो" इति जिनाज्ञापरिपालनमेवः मोहमहाहिविषोत्तारणे गारुडिकमंत्रतुल्यमतो...भाव्यमाज्ञाs नुसारिणा, तथा च धर्मजागरिकादिप्रकारेण साधुधर्मपरिभावनया भावितात्मा
स्यादिति द्वितीयसूत्रे व्यावर्णितम् । (३) " तथाविधश्च मातृ-पित्रादिसकाशाल्लयानुज्ञः कथश्चित्तमोहवशादननुज्ञातोऽपि
ग्लानौपधादिन्यायेनाङ्गीकुर्यात् प्रवज्यामित्यादि तृतीये सूत्रे निर्देशितम् । (४) गृहीतपत्रव्यश्च " गुरुकुलबासी गुरुपडिवद्धे विणी : भूअत्थदरिसी " ण
इओ हि तत्तं" ति मण्णई" इत्यादिविशेषणविशिष्टः सन् गुरुकुलवासादन्यं न किश्चिदपि तत्त्वभूतमस्त्येवं मन्यते । यतः "णाणस्स होई भागी" "तत्र वसतां ज्ञानस्यावातिः, दर्शन-चारित्रयोश्च स्थिरत्वं भवति याव-जीवं ये गुरुकुलवासे वसन्ति ते धन्या" इत्यादिविशेषावश्यकप्रामाण्येन गुरुनिश्रां बहु मन्यते ।
तथा च गुरुकुलचासत्यागेन दुष्करतपःकारिणामपि चारित्रं न लाभाय भवति, अतः सदेव गुरुकुलवासिना भाव्यं, तथा च गृहीतदीक्षेण गुरुणामाज्ञानुसारेणव वर्तितव्यमन्यथा दोपप्रसक्ति: “जो मं पडिमपणई सो गुरुं " इति वचनात् ।
एवंविधो मुनिः विधिपुरस्सरं-ग्रहण-आसेवनाशिक्षासंपादनतत्परः सन् 'वर्ष
१०

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 193