________________
1-000 FECE
ne
...........
..
........
......
(१) " क्षीरनीरन्यायेनाऽनादिकालीनकर्माष्टकसंयोगहेतुत्वेन जीवैः परिभ्रम्यते दुःखरुपे
संसारऽस्मिन् ततःकेन प्रकारेण विमुक्तिः स्यादिति सम्यङ् निरुपितमस्मिन् प्रकरणे " एअस्स बुच्छित्ती सुद्धधम्माओ" इत्यादिसूत्रैः । शुद्धधर्मावाप्त्यैव संसारविच्छेदः, धर्माऽवातिश्च पापकर्मविगमतः, तद्विगमश्च तथाभव्यत्वादिभावतः अहंदादिचतुःशरणगमन-दुष्कृतनिंदा-सुकृताऽनुसेवनादिप्रकारेण च तथाभव्यत्वपरिपाकः स्यादिति पापप्रतिघातसमुत्पन्नसम्यक् वरुपं वजं यथायत्नेन धारणीयं तदेव भवचक्रवाले दुरापमिति पुनः पुनः हृत्पद्मे चिन्तनीयम्....” इति हि प्रथमसूत्रे
प्रतिपादितम् । (२) अवाप्तसम्यक्वरत्नो हि पश्चाणुव्रतादिश्राद्धोचितवतानि यतिधर्मलिप्सुः सन् गृणी
यात्, परिपालयेच्चाज्ञानुसारेण यतः “आणा हि मोहविसपरममंतो" इति जिनाज्ञापरिपालनमेवः मोहमहाहिविषोत्तारणे गारुडिकमंत्रतुल्यमतो...भाव्यमाज्ञाs नुसारिणा, तथा च धर्मजागरिकादिप्रकारेण साधुधर्मपरिभावनया भावितात्मा
स्यादिति द्वितीयसूत्रे व्यावर्णितम् । (३) " तथाविधश्च मातृ-पित्रादिसकाशाल्लयानुज्ञः कथश्चित्तमोहवशादननुज्ञातोऽपि
ग्लानौपधादिन्यायेनाङ्गीकुर्यात् प्रवज्यामित्यादि तृतीये सूत्रे निर्देशितम् । (४) गृहीतपत्रव्यश्च " गुरुकुलबासी गुरुपडिवद्धे विणी : भूअत्थदरिसी " ण
इओ हि तत्तं" ति मण्णई" इत्यादिविशेषणविशिष्टः सन् गुरुकुलवासादन्यं न किश्चिदपि तत्त्वभूतमस्त्येवं मन्यते । यतः "णाणस्स होई भागी" "तत्र वसतां ज्ञानस्यावातिः, दर्शन-चारित्रयोश्च स्थिरत्वं भवति याव-जीवं ये गुरुकुलवासे वसन्ति ते धन्या" इत्यादिविशेषावश्यकप्रामाण्येन गुरुनिश्रां बहु मन्यते ।
तथा च गुरुकुलचासत्यागेन दुष्करतपःकारिणामपि चारित्रं न लाभाय भवति, अतः सदेव गुरुकुलवासिना भाव्यं, तथा च गृहीतदीक्षेण गुरुणामाज्ञानुसारेणव वर्तितव्यमन्यथा दोपप्रसक्ति: “जो मं पडिमपणई सो गुरुं " इति वचनात् ।
एवंविधो मुनिः विधिपुरस्सरं-ग्रहण-आसेवनाशिक्षासंपादनतत्परः सन् 'वर्ष
१०