________________
MEHEATERTREENETयायामाचारमगरायाचनाचार HTTETiwariचल गंगवालगनगाव
ENJ
"
2200
rcipleanery-tiati जयचन्या Hindi Hache
॥ विजयतां जिनशासनम् ॥
सवात्तिकश्री पञ्चसूत्र ग्रन्थराजस्य
प्रास्ताविकम्
-: लेखक :। पू. आगमोद्धारकश्री शिष्यावतंस
श्रीसिद्धचकाराधनतीर्थोद्धारकश्रीवर्धमानतपप्रचारक शासनप्रभावक-स्व. आ.श्रीचंद्रसागरसूरीश
पट्टप्रभावक- व्याख्यानवाचस्पति-पू. आ. . श्रीदेवेन्द्रसागरसूरीश्वर-शिष्यरत्न-विद्वद्वर्य
मुनिश्रीनरदेवसागरजी म.
URI
SANEL
U e
HerATatkiratraRREET
ARTIERMATHEMETPयर
समुपादीयतामनादिकालीनमिथ्यात्ववासितान्तःकरणाऽलब्धपारसंसारपारावार निमज्जदशेषजन्तुकदम्बकोत्तारणयानपात्रतुल्यं, निःशेषमङ्गलावलिसम्पादनप्रवीणत्रिकालविनिर्मितसमस्ताऽऽगमप्रकरसाररूपं, परमोत्कृष्टाऽपवर्गाऽद्वितीयसुखप्रापकं, विशुद्धध्यानसं- . ततिप्रवरनिमित्तभूतमभ्यन्तरतपोरुपपंचविधरंवाध्यायाऽनन्यतमोपयोगि, भवार्त्तिविच्छेदकमपूर्वकरुणारससम्भृतहृदयपूर्वधरचिरन्तनाचार्यप्रवरसन्दृब्धं, जिनपतिनिगदितसकलाssगमतत्त्वप्रज्ञापनप्रस्फुरत्प्रतिभबहुश्रुताऽऽमोद्धारकाचार्यश्रीआनन्दसागरसूरिवरविनिर्मित
वार्तिकसमलङ्कृतम्, निर्दिष्टपापप्रतिघातगुणवीजाधानादिविषयपञ्चकत्वात् पञ्चसूत्र' - इतिसार्थकाऽभिधानभ्राजिष्णुश्रीपंचसूत्राख्यं ग्रन्थरत्नमिदम्........" ।
अर्थगाम्भीर्यादि-प्रासादिकगुणगणसमलङ्कृतः सुमधुरहृद्यवर्णावलिविभ्राजितश्च ग्रन्थरत्नान्तर्गतवाक्यप्रयोगः सकलसमयसमधिगतबुधत्वविद्वज्जनचेतश्चमत्करोति ।
- ईदृशे ग्रन्थरत्ने चास्मिन् कतिपये विषया निर्दिष्टाः ? केन हेतुना चैवविधः क्रमः ? इतिजिज्ञासायां संक्षिप्तरुपेण ग्रन्थान्तर्गतविषयदिग्दर्शनं समुचितं, तल्लेशतो निर्दयते....
हिमाल मा जान
BANARAS..