________________
" एतद्धि विवरणम् समेषां श्रेयः प्रेप्सूनां चेतःस्वास्थ्यापादकं परिणामविशुद्धिकारक - मात्मशुद्धिसमुपयोगि च भवतु " |
इति चैतद्विवरणगतपूज्याऽऽगमोद्धारकाचार्यसत्तमविवृताऽनेकपदार्थव्यालोडनोभूतभावाऽनु बन्धप्रेरणया शुभाशंसान्यक्तीकरण सनाथोऽऽशीर्वचनरूपेण प्रचीकस्यते ।
" विवेकिनो हि मुमुक्षवः सदागमतलस्पर्शिसद्गुरुचरणोपासनानिश्रया प्रस्तुत - ग्रन्थपठन-मनन-पर्यालोचनादिभिर्निजात्मशुद्धिपथि अग्रसरा भवन्तु" इति च पुनः मङ्गलकामनापूर्वं पूर्वधरप्रायसूरिवरग्रथितस्यैतस्य पञ्चसूत्रस्याऽनन्यसाधारणगभीरार्थवत्त्वं प्रति ध्यानाकर्षणपूर्वं विरम्यते ससर्वसत्वहिताशंसमिति निवेद्यते—
वीर नि० से २४९६ वि० सं० २०२६ आगमो० सं० २० भा० सु० ११ आर्किवासरे जगद्गुरुश्रीहोरसूरीश्वर - स्वर्गतिथौ
बीलीमोरा (जि. सुरत ) गुजरात
पूज्यपाद - गच्छाधिपति1. सूविर्याणां निदेशेन पुण्योदयाब्धिना
श्रीमहावीर प्रभु स्तुतिः भव्यान्जबोधी सकलार्थविद् यः,
प्रज्ञापनार्थं विवेचिका गौः ।
यस्येह तं नम्रसुरेन्द्र भूपं,
नमामि वीरं जितमोहवीरम् ॥
पू० आगमोद्धारकाचार्यप्रणीत
प्रथम विंशतिकादीपिका
प्रारम्भ मङ्गलश्लोकः