________________
Sa
:
पर्यायातिक्रमे --सर्वदेवानां तेजोलेश्यां व्यतिक्रामति....शुक्लाभिजात्यश्च भवतीति निष्पादितं चारुरूपेण--तूर्यसूत्रे ।
(५) उपरोक्तरीत्या सम्यगाराधिता प्रव्रज्या मोक्षफलायैवः स्यात्, मुक्तिसुखं च "अपज्जवसिअमेव सिद्धिमुखं इतो चेवमुत्तमं इमं सव्वहा; अणुस्तुगतेऽणंतभावाओ": अनन्तत्वाऽनौत्सुक्यत्वादिगुणसंयुतम्, भवभ्रमणक्षय हेतुः इति विधिनाराधितश्रमणत्वंः सकलकर्ममलापनोदाय समर्थं स्यादिति पञ्चमसूत्रे प्ररुपितमस्ति ।
इत्येवं सूत्रोक्तविषयलेशो निर्दर्शितोऽत्र.... कमहेतुश्चैवमत्र..
मिथ्यात्वमोहनीयादिकर्मक्षयोपशम समुत्थाऽमलबोधिवीजं विना निःशेषकल्याणमूलप्रवज्याऽभिलाषाङ्कुरो नोत्पद्यते जन्तूनाम्, साधुधर्मपरिभावनाऽऽत्मकाऽङ्कुरमृते नैव भवदधितारकश्चारित्ररूपः पल्लवः पोस्फुरीति, यतिधर्माङ्गीकाररूपपल्लवं च विना कथं प्रव्रज्यापरिपालनात्मकः पादपः दरीदृश्येत ? ऋते चाऽर्हदादिसमाचरितसच्चारित्रपथः कथं · मुक्तिसुखरूपसुमधुरफलावाप्तिरिति ? हेतुहेतुमद्भावेन सकलकर्मध्वंसायाऽलं भवति सम्यंगध्ययनप्रकारेणोपासितोऽयं ग्रन्थराज इति सुनिश्चितमेव ॥
सर्वेप्सितंप्रदानकल्पद्रुमायमानग्रंथरत्नस्याऽस्य सरलबोधा. व्याख्या चतुश्चत्वारिंशदधिक चतुर्दशग्रन्थसौधसुत्रधारा यमानैरप्रतिमश्रुतधरैः श्रीहरिभद्रसूरिपुरन्दरै विदधे, तदेव ज्ञापयत्यस्य ग्रन्थमणेः परमोपयोगित्वं महदुपासनीयत्वं महत्त्वं चेति..... ।
वार्त्तिकं चास्य साधैकसूत्रं यावत् - श्री विशेषावश्यक तत्त्वार्थ - योगशास्त्रा: ssद्यनेकशास्त्र पाठविन्यासपूर्वकं सत्त्वावलिविमर्शविराजितं, सतर्क हेतूदाहरणादिकलाप-:कलितं, हृद्यनव्यशब्दसमूहविभ्राजि, प्रासादिकाऽर्थवाक्समुदयसमलङ्कृतम्, विद्वज्जनगणमनः प्रमोदप्रदानपटु, वावदूकपट ल प्रयुक्त कुतर्क तिमिरतिरस्कृतिपटुपरःशतवाचोयुक्तिमञ्जुलं, नैकविधशास्त्रदोहनरूपं ; सरलतया तत्त्वाववोधविधायि, विनिर्मितं समस्ताऽऽगमसमुद्धारक—श्रुतसरित्पतिपारग- प्रतिबोधितप्रजापालपूजितपादपद्माऽचार्यवर्यश्रीमदानन्द सागरवरिवयैः सत्तत्त्वग्रहणपटुम् तिमानानाविधभव्यजन्तुनिवहोपकारहेतवे ....॥ .......
वार्त्तिकेऽस्मिन् तीर्थ कृदतिशय चतुष्टयनिरुपणं, जीवास्तिकत्वादिसिद्धिः, जीव
Ple