________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८०
मिशायरी प्रकारेण तारस्वरेण कथयित्वा कथावस्या 'जायई' याचते 'जायंतं वा साइज्जई' याचमानं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति । इदं सूत्रं स्त्रीजातीयविषयकमेकवचनपरक प्रायश्चित्तपरकं च ।। सू. ३ ॥
अथ बहुवचनपरकं स्त्रीसूत्रमाह
सूत्रम्-जे भिक्खू आगंतागारेसु वा आरामागारेसु वा गाहावदकुलेसु वा परियावसहेसु वा अण्णउत्थिणीओ वा गारस्थिणीओ वा असणं वा पाणं वा खाइमं वा साइमं वा ओभासिय-आभासिय जायइ, जायंत वा साइज्जइ ॥ सू०४॥
__ छाया-यो भिक्षुः आगन्त्रागारेषु वा आरामागारेषु वा गाथापतिकुलेषु वा पर्यावसथेषु वा अन्ययूथिकोर्षा गार्हस्थिकीर्वा, अशनं वा पानं वा खाद्य वा स्वाद्य वा अवभाष्य-अवभाष्य याचते याचमानं वा स्वदते ॥ सू०४॥
चूर्णी-व्याख्यानं पूर्ववत् । इदं स्त्रीसूत्रं बहुवचनपरकमित्येव भेदः ॥सू० ॥ অমাছ মাক্কাঃभाष्यम् - पढमे जो गमो वुत्तो, सो चेव य बितीयगे।
सइएवि चउत्थेवि, भेओ एगबहुत्तगो ॥ छाया-प्रथमे यो गमः प्रोक्तः स एव च द्वितीयके ।
तृतीयेऽपि चतुर्थेऽपि भेद एकबहुत्वकः ॥ अवचूरिः-'पढमें'- इत्यादि । प्रथमे-तृतीयोदेशकस्य प्रथमसूत्रे यो गमः-प्रकारः प्रायश्चित्तादीनामाज्ञाभङ्गादिदोषाणां कथितः स एव गमो द्वितीयके, तृतीयोदेशकस्य द्वितीये पुरुषबहुत्वसूत्रेऽपि ज्ञातव्यः । एवमेव तृतीयेऽपि तृतीयोदेशकस्य तृतीये स्त्रीसूत्रेऽपि स एव गम एकवचनात्मको ज्ञातव्यः । तथा-चमुर्थेऽपि तृतीयोदेशकस्य चमुर्थे सूत्रे स्त्रीबहुत्वविषयको गमो ज्ञातव्यः, केवलं. भेदो नानात्वं एकत्ववहुत्वयोः । अर्थात् प्रथमं द्वितीयं च सूत्रं पुरुषमाश्रित्यैकवचनबहुवचनविषयकम् , तृतीयं चतुर्थ च सूत्रं स्त्रियमाश्रित्य एकवचनबहुवचनविषयक ज्ञातव्यम् ॥ सू० ४ ॥
सूत्रम्-जे भिक्खू आगंतागारेसु वा, आरामागारेसुवा गाहावइकुलेसु वा परियावसहेसु का अण्णउत्थियं वा, गारथियं वा, कोउहलपडियाए पडियागयं समाणं असणं वा पाणं वा, खाइमं वा साइमं वा आभासिय-ओभासिय जायइ जायंत वा साइज्जइ ।। सू० ५॥
For Private and Personal Use Only