Book Title: Nishith Sutram
Author(s): Ghasilalji Maharaj, Kanhaiyalalji Maharaj
Publisher: Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 481
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४५६ निशीथसूत्रे सूत्रम्-अटुट्ठमासियं परिहारट्ठाणं पट्ठविए अणगारे अंतरा मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावर। पक्खिया आरो, वणा आइमज्झावसाणे सअटुं सहेउं सकारणं अहीणमइरित्तं तेण परं, चत्तारि मासा ॥ सू० ४२॥ छाया-अर्धचतुर्थमासिक परिहारस्थान प्रस्थापितोऽनगारोऽन्तरा मासिक परिहारस्थान प्रतिसेव्य आलोचयेत् अथापरा पाक्षिकी अरोपणा आदिमध्यावसाने सार्थ सहेतुं सकारणमहीनमतिरिक्त तेन परं चत्वारो मासाः ॥ सू० ४२। चूर्णी--अस्याप्यर्थः पूर्वसूत्रवदेव ज्ञातव्यः, विशेषस्त्वयम्-'अछुट्टमासियं' अर्धचतुर्थमासिकम्-सार्धत्रैमासिकं-यत् पूर्वसूत्रे संप्राप्तं तत् प्रति तत्र प्रस्थापितोऽनगारः, इत्यादि पूर्ववद् व्याख्येयम्, 'तेण परं' तदनन्तरं सर्व प्रायश्चित्तं 'चत्तारि मासा' चत्वारो मासा भवन्ति । यदा सार्धेषु त्रिषु मासेषु पाक्षिकी आरोपणा संमेल्यते तदा परिपूर्णाश्चत्वारो मासाः प्रायश्चित्तरूपेण भवन्तीति भावः ॥ सू० ४२ ॥ सूत्रम्-चाउम्मासियं परिहारट्ठाणं पट्ठविए अणगारे अंतरा मासियं परिहारहाणं पडिसेवित्ता आलोएज्जा अहावरा पक्खिया आरोवणा आइमज्झावसाणे सअटुं सहेउं सकारणं अहीणमइरितं तेण परं अड्डपंचमा मासा ॥ सू०४३॥ छाया-चातुर्मासिक परिहारस्थान प्रस्थापितोऽनगारोऽन्तरा मासिक परिहारस्थानम् प्रतिसेव्य आलोचयेत् अथापरा पाक्षिकी आरोपणा आदिमध्यावसाने सार्थ सहेतु सकारणमहीनमतिरिक्तं तेन परम् अर्द्ध पञ्चमा मासाः ॥२० ४३॥ चूर्णी-'चाउम्मासियं' इत्यादि । 'चाउम्मासियं परिहारट्ठाणं पट्टविए अणगारे चातुर्मासिकं पूर्वसूत्रसंप्राप्तं परिहारस्थानम् 'पदविए' प्रस्थापितः-तादृशप्रायश्चित्ते नियोजितः 'अणगारे' अनगारो भिक्षुकः, शेषं पूर्ववद् व्याख्येयम् , अत्र सर्व प्रायश्चित्तम्- चतुर्षु मासेषु पाक्षिकी आरोपणायाः संमेलनेन 'अड्ढपंचमा मासा' इति अर्द्धः पञ्चमो यत्र ते अर्द्धपञ्चमाः, एतादृशा मासाः सार्धाश्चत्वारो मासा भवन्तीति भावः ॥ सू० ४३॥ सूत्रम्--अड्डपंचममासियं परिहारट्ठाणं पट्ठविए अणगारे अंतरा मासियं परिहारहाणं पडिसेबित्ता आलोएज्जा अहावरा पक्खिया आरावणा आइमज्झावसाणे सअटुं सहेउं सकारणं अहीणमइरितं तेणपरं पंच मासा ॥ सू०४४॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546