________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५६
निशीथसूत्रे सूत्रम्-अटुट्ठमासियं परिहारट्ठाणं पट्ठविए अणगारे अंतरा मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावर। पक्खिया आरो, वणा आइमज्झावसाणे सअटुं सहेउं सकारणं अहीणमइरित्तं तेण परं, चत्तारि मासा ॥ सू० ४२॥
छाया-अर्धचतुर्थमासिक परिहारस्थान प्रस्थापितोऽनगारोऽन्तरा मासिक परिहारस्थान प्रतिसेव्य आलोचयेत् अथापरा पाक्षिकी अरोपणा आदिमध्यावसाने सार्थ सहेतुं सकारणमहीनमतिरिक्त तेन परं चत्वारो मासाः ॥ सू० ४२।
चूर्णी--अस्याप्यर्थः पूर्वसूत्रवदेव ज्ञातव्यः, विशेषस्त्वयम्-'अछुट्टमासियं' अर्धचतुर्थमासिकम्-सार्धत्रैमासिकं-यत् पूर्वसूत्रे संप्राप्तं तत् प्रति तत्र प्रस्थापितोऽनगारः, इत्यादि पूर्ववद् व्याख्येयम्, 'तेण परं' तदनन्तरं सर्व प्रायश्चित्तं 'चत्तारि मासा' चत्वारो मासा भवन्ति । यदा सार्धेषु त्रिषु मासेषु पाक्षिकी आरोपणा संमेल्यते तदा परिपूर्णाश्चत्वारो मासाः प्रायश्चित्तरूपेण भवन्तीति भावः ॥ सू० ४२ ॥
सूत्रम्-चाउम्मासियं परिहारट्ठाणं पट्ठविए अणगारे अंतरा मासियं परिहारहाणं पडिसेवित्ता आलोएज्जा अहावरा पक्खिया आरोवणा आइमज्झावसाणे सअटुं सहेउं सकारणं अहीणमइरितं तेण परं अड्डपंचमा मासा ॥ सू०४३॥
छाया-चातुर्मासिक परिहारस्थान प्रस्थापितोऽनगारोऽन्तरा मासिक परिहारस्थानम् प्रतिसेव्य आलोचयेत् अथापरा पाक्षिकी आरोपणा आदिमध्यावसाने सार्थ सहेतु सकारणमहीनमतिरिक्तं तेन परम् अर्द्ध पञ्चमा मासाः ॥२० ४३॥
चूर्णी-'चाउम्मासियं' इत्यादि । 'चाउम्मासियं परिहारट्ठाणं पट्टविए अणगारे चातुर्मासिकं पूर्वसूत्रसंप्राप्तं परिहारस्थानम् 'पदविए' प्रस्थापितः-तादृशप्रायश्चित्ते नियोजितः 'अणगारे' अनगारो भिक्षुकः, शेषं पूर्ववद् व्याख्येयम् , अत्र सर्व प्रायश्चित्तम्- चतुर्षु मासेषु पाक्षिकी आरोपणायाः संमेलनेन 'अड्ढपंचमा मासा' इति अर्द्धः पञ्चमो यत्र ते अर्द्धपञ्चमाः, एतादृशा मासाः सार्धाश्चत्वारो मासा भवन्तीति भावः ॥ सू० ४३॥
सूत्रम्--अड्डपंचममासियं परिहारट्ठाणं पट्ठविए अणगारे अंतरा मासियं परिहारहाणं पडिसेबित्ता आलोएज्जा अहावरा पक्खिया आरावणा आइमज्झावसाणे सअटुं सहेउं सकारणं अहीणमइरितं तेणपरं पंच मासा ॥ सू०४४॥
For Private and Personal Use Only