________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विभावचरिः उ०६० सू०४४-४६ परिहारस्थानप्रस्थापितस्याऽऽरोपणाविधिः ४५७
छाया-गपञ्चममासिक परिहारस्थान प्रस्थापितोऽनमारोऽन्तरा मासिक परिहारस्थान अतिसेव्य आलोचयेत् भथापरा पाक्षिकी आरोपणा आदिमध्यावसाने सार्थ पोखं सकारणमहीनमतिरिक्त तेन परं पञ्च मासाः ॥ सू० ४४॥
चूर्णी--'अड्ढपंचममासियं' इत्यादि । 'अड्ढपंचममासिय' अर्द्धपश्चममासिकम् चत्वारो मासाः संपर्णाः पश्चममासस्याझै भाग इति अपञ्चममासिकं यत् पूर्वसूत्रे संप्राप्तं तत् इत्यादि व्याख्यानं पूर्ववत् कर्तव्यम्, केवलं तेन परम्-ततः पश्चात्-अत्रापि अर्धपञ्चममासेषु इति सार्धेषु चतुर्यु मासेषु यदि पाक्षिकी आरोपणा संमेल्यते तदा परिपूर्णाः पञ्च मासा प्रायश्चित्तरूपेण भवन्तीति भावः ॥ सू० ४४॥
सूत्रम्-पंचमासियं परिहारहाणं पट्टविए अणगारे अंतरा मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा पक्खिया आरोवणा आइमज्झावसाणे सअटुं सहेउं सकारणं अहीणमइरित्तं तेण परं अड्डछट्ठा मासा ॥ सू० ४५॥
छाया-पाश्चमासिक परिहारस्थान प्रस्थापितोऽनगारः अन्तरा मासिक परिहारस्थान प्रतिसेव्य आलोचयेत् अथापरा पाक्षिकी आरोपणा आदिमध्यावसाने सार्थ सहेतु सकारणमहीनमतिरिक्त तेन परमर्द्धषष्ठा मासाः ॥सू० ४५॥
चूर्णी--पंचमासिय' इत्यादि । 'पंचमासिय परिहारहाणं' पाञ्चमासिकं यत्पूर्वसूत्रसंप्राप्तं तत् परिहारस्थानं प्रस्थापितोऽनगारः, इत्यादि सर्व पूर्ववदेव व्याख्येयम् । अत्र पञ्चसु मासेषु पाक्षिकी आरोपणा संमेल्यते तदा 'अड्ढछट्ठा मासा' इति अर्द्धषष्ठा मासाः-सार्धाः पञ्चमासाः प्रायश्चित्तरूपेण भवन्तीति भावः ॥ सू० ४५ ॥
सूत्रम्-अद्धछट्ठमासियं परिहारट्ठाणं पट्टविए अणगारे अंतरा मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा पक्खिया आरोवणा आइमज्झावसाणे सअटुं सहेउं सकारण अहीणमइरितं तेण परं छम्मासा ।। सू०४६॥
॥ निशीहन्झयणे वीसइमो उद्देसो समत्तो ॥२०॥ छाया-अर्द्ध षष्ठमासिक परिहारस्थान प्रस्थापितोऽनगारोऽन्तरा मासिक परिहारस्थान प्रतिसेव्य आलोचयेत् अथापरा पाक्षिकी आरोपणा आदिमध्यावसाने सार्थ सहेतु सकारणमहीनमतिरिक्त तेन परं षण्मासाः ॥सू० ४६॥
॥ निशीथाध्ययने विंशतितमोद्देशकः समाप्तः ॥२०॥
For Private and Personal Use Only