________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चूर्णिमाम्यावचूरिः उ० २. सू. ४०-४३ परिहारस्थानप्रस्थापितस्याऽऽरोपणाविधिः ४५५
चूर्णी-'दोमासियं' इत्यादि । 'दौमासिय परिहारहाणं' द्वैमासिकं पूर्वसूत्रसंप्राप्त परिहारस्थानम् 'पट्टविए अमगारे' प्रस्थापितोऽनगार; इत्यादि व्याख्या स्पष्टा । अत्र विशेषस्वयम् - यदा द्वैमासिकपरिहारस्थानसेबनायां पाक्षिको आरोपणा संमेल्यते तदा 'अड्डाइज्जा दोमासा' अर्घतृतीयौ द्वौ मासौ प्रायश्चित्तरूपेण भवतः इति ॥ सू० ३९ ॥ . सूत्रम्-अड्डाइज्जमासियं परिहारट्ठाणं पविए अणगारे अंतरा मासियं परिहारठाणं पडिसेवित्ता आलोएज्जा अहावरा पक्खिया आरोबणा आइमज्झावसाणे सअटुं सहेउं सकारणं अहीणमइरित्तं तेण परं तिण्णि मासा ॥ सू०४०॥
___ छाया-सार्धद्वैमासिक' परिहारस्थान प्रस्थापितोऽनगारोऽन्तरा मासिक परिहारस्थान प्रतिसेव्य आलोचयेत् अथापरा पाक्षिको आरोपणा आदिमध्यावसाने सार्थ सहेतु सकारणमहीनमतिरिक्त तेन परं त्रयो मासा ॥सू. ४०॥ ।
. चूर्णी- 'अट्ठाइज्जमासियं' इत्यादि । 'अड्ढाइज्जमासिय' अर्धतृतीयमासिकम् सार्धमासद्वयं पूर्वसूत्रसंप्राप्तम् 'परिहारट्ठाणं' परिहारस्थानं प्रति 'पट्टविए' प्रस्थापितोऽनगारः, इत्यादि व्याख्या प्राग्वत्, अत्र सार्धद्वैमासिकपरिहारस्थानप्रतिसेवनायां पाक्षिकी आरोपणा संमेल्यते तदा 'तिण्णि मासा' त्रयो मासाः प्रायश्चित्तरूपेण भवन्तीति ॥ सू० ४० ॥
सूत्रम्-तेमासियं परिहारट्ठाणं पट्ठविए अणगारे अंतरा मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा पक्खिया आरोवणा आइमज्झावसाणे सअटुं सहेउं सकारणं अहीणमइरित्तं तेण परं अछुट्टा मासा ।। सू० ४१॥
छाया -- त्रैमासिक परिहारस्थान प्रस्थापितोऽनगारोऽन्तरा मासिक परिहारस्थान प्रतिसेव्य आलोचयेत् अथापरा पाक्षिको आरोपणा आदिमध्यावसाने सार्थ सहेतुं सकारणमहीनमतिरिक्त तेन परम् अर्धचतुर्था मासाः ॥ सु. ४१॥
चूर्णी-'तेमासियं' इत्यादि । 'तेमासियं परिहारहाणं पट्टविए' त्रैमासिकं पूर्वसूत्रसंप्राप्त परिहारस्थानं . प्रस्थापितोऽनगारः, शेषं पूर्ववत्, मत्र सर्व प्रायश्चित्तम् 'अधुवामासा' इति अर्धचतुर्थाः, चतुर्थः म| यन्त्र ते अर्धचतुर्थाः-सार्धास्त्रयो मासा भवन्ति, यदा त्रिषु मासेषु पाक्षिकी आरोपणा संमेल्यते तदा सार्धात्रयो मासाः प्रायश्चित्तरूपेण भवन्तीति भावः ॥ सू०४१ ॥
For Private and Personal Use Only