________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४४
निशीथसत्रे जे भिक्खू बहुसोवि मासियं वा बहुसोवि साइरेगमासियं वा बहुसावि दोमासियं वा बहुसोवि साइरेगदोमासियं वा बहुसोवि तेमासियं वा बहुसोवि साइरेगतेमासियं वा बहुसोवि चाउम्मासियं वा बहुसोवि साइरेगचाउम्मासियं वा बहुसोवि पंचमासिय वा बहुसोवि साइरेगपंचमासियं वा एएसिं परिहारहाणाणं अण्णयरं परिहारहाणं पडिसेवित्ता आलोएज्जा पलिउंचिय आलाएमाणस्स ठवणिज्ज ठावइत्ता कर्रागज्जं वेयावडियं ठाविएवि पडिसेवित्ता सेवि कसिणे तत्थेव आरुहियव्वे सिया पुचि पडिसेवियं पुब्बि आलोइयं १, पुब्बि पडिसेवियं पच्छा आलाइयं २, पच्छा पटिसेवियं पुचि आलाइयं ३, पच्छापडिसेवियं पच्छा आलाइयं ४ । अपलिउंञ्चिए अपलिउंचियं १, अपलिंचिए पलिउंचियं २, पलिउचिए अपलिउंचिंय ३, पलिउच्चिए पलिउचियं ४ । पलिउंचिए पलिउंचियं आलोएमाणस्स सबमेयं सकयं साहणिय जे एयाए पट्ठवणाए पट्टबिए निविसमाणे पडिसेवेइ सेवि कसिणे तत्थेव आरुहियव्वेसिया॥ सू० २०॥
छाया -यो भिक्षुर्बहुशोऽपि मासिकं वा बहुशोऽपि सातिरेकमासिकं वा, बहुशोऽपि वैमासिकं वा बहुशोऽपि सातिरेकद्वैमासिकं वा, बदुशोऽपि त्रैमासिक वा बहुशोऽपि सातिरेकत्रैमासिकं वा बहुशोऽपि चातुर्मासिकं वा बहुशोऽपि सातिरेकचातुमासिकं वा बहुशोऽपि पाश्चमासिकं वा बहुशोऽपि सातिरेकपाश्चमासिकं वा, पतेषां परिहारस्थानानाम् अन्यतमं परिहारस्थानं प्रतिसेव्य आलोचयेत् अप्रतिकुच्य आलोचयतः स्थापनीयं स्थापयित्वा करणीयं वैयावृत्यम्, स्थापितेऽपि प्रतिसेव्य तदपि कृत्स्नं तत्रैव आरोहयितव्यं स्यात्, पूर्व प्रतिसेवितं पूर्वमालोचितम् १, पूर्व प्रतिसेवितं पश्चादालोचितम् २, पश्चात् प्रतिसेवितं पूर्वमालोचितम् ३, पश्चात्प्रतिसेवितं पश्चादालोचि. तम् ४। अपरिकुञ्चिते अपरिकुञ्चितम् १, अपरिकुञ्चिते परिकुञ्चितम् २. परिकुञ्चिते अपरिकुञ्चितम् ३, परिकुञ्चिते परिकुञ्चितम् । अपरिकुञ्चिते, अपरिकुञ्चितम् आलोचयतः सर्वमेतत् स्वकृतं संहृत्य य एतया प्रस्थापनया प्रस्थापितो निर्विशमानः प्रतिसेवते तदपि कृत्स्नं तत्रैव आरोहयितव्यं स्यात् ॥ सू० १८ ॥ । यो भिक्षुर्मासिक वा सातिरेकमासिकं वा द्वैमासिकं वा सातिरेक द्वैमासिकं वा त्रैमासिकं वा सातिरेकत्रैमासिकंवा चातुर्मासिकं वा सातिरेकचातुर्मासिकं वा पाज्यमासिकं वासतिरे
For Private and Personal Use Only