Book Title: Nishith Sutram
Author(s): Ghasilalji Maharaj, Kanhaiyalalji Maharaj
Publisher: Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चूर्णिभाप्यावणिः उ० २० सू० ३४ ३९ परिहारस्थानप्रस्थापितस्याऽऽरोपणाविधिः ४५३
छाया-चातुर्मासिकं परिहारस्थानं प्रस्थापितोऽनगारोऽन्तरा मासिकं परिहारस्थान प्रतिसेव्य आलोचयेत् अथापरा पाक्षिकी आरोपणा आदिमध्यावसाने सार्थ सहेतु सकारणमहीनमतिरिक्तं तेण परं द्वयों मासः ।। सू० ३४॥
सूत्रम्-तेमासियं परिहारट्ठाणं पट्टविए अणगारे अंतग मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा पक्खिया आरोवणा आइमज्झावसाणे सअट्ठं सहेडं सकारणं अहीणमइरित्तं तेण परं दिवड्ढो मासो ॥ सू० ३५॥
छाया--त्रैमासिक परिहारस्थानं प्रस्थापितोऽनगारोऽन्तरा मासिक परिहारस्थान प्रतिसेव्य आलोचयेत् अथापरा पाक्षिकी आरोपणा आदिमध्यावसाने सार्थ सहेतु सकारणमहीनमतिरिक्तं तेन पर द्वयों मासः ॥ सू० ३५॥
सूत्रम्-दोमासियं परिहारट्ठाणं पट्ठविए अणगारे अंतरा मासियं पारहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा पक्खिया आरोवणा आइमज्झावसाणे सअळं सहेउं सकारणं अहीणमइरितं तेण परं दिवड्ढो मासो ॥ सू० ३६॥ .. छाया-द्वैमासिकं परिहारस्थानं प्रस्थापितोऽनगारोऽन्तरा मासिकं परिहारस्थानं प्रतिसेव्य आलोचयेत् अथापरा पाक्षिकी आरोपणा आदिमध्यावसाने साथै सहेतु सका. रणम् अहीनमतिरिक्त तेन परं द्वषों मासः ॥ १०३६।।
सूत्रम्-मासियं परिहारट्ठाणं पट्टविए अणगारे अंतरा मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा पक्खिया आरोवणा आइमज्झावसाणे सअट्ट सहे सकारणं अहीणमइरित्तं तेण परं दिवड्डो मासो॥ मू० ३७॥
___ छाया-मासिकं परिहारस्थान प्रस्थापितोऽनगारोऽन्तरा मासिक परिहारस्थान प्रतिसेव्य आलोचयेत् अथापरा पाक्षिकी आरोपणा आदिमध्यावसाने सार्थ सहेतुं सकारणमहीनमतिरिक्त तेन परं द्वयों मासः॥ सू० ३७॥
चू!-- पूर्व पाण्मासिकपरिहारस्थाने प्रस्थापितस्य तन्मध्ये मासिकपरिहारस्थानप्रतिसेवनायां पाक्षिकी मारोपणा तेन द्वयों मासः प्रायश्चित्तत्वेन भवतीत्युक्तं तथैव पाञ्चमासिकचातुर्मासिक-त्रैमासिक-द्वैमासिक-मासिक-परिहारस्थानप्रस्थापितानगारस्यापि तन्मध्ये मासिकपरिहारस्थानप्रतिसेवनायां पाक्षिकी आरोपणा भवति तेन परं द्वयों मासः प्रायश्चित्तस्य भवतीति
For Private and Personal Use Only

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546