Book Title: Nishith Sutram
Author(s): Ghasilalji Maharaj, Kanhaiyalalji Maharaj
Publisher: Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 477
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir જર निशीथसू आइमज्झावसाणे असटुं सहेउं सकारणं अहीणमइरित्तं तेण परं दिवड्डो मासो ॥ सू० ३२॥ छाया-पाण्मासिकं परिहारस्थानं प्रस्थापितोऽनगारोऽन्तरा मासिकं परिहारस्थान प्रतिसेव्य आलोचयेत् अथापरा पाक्षिकी आरोपणा आदिमध्यावसाने सार्थ सहेतुं सकारणमहीनमतिरिक्त तेन परं द्वयं? मासः ॥सू० ३॥ चूर्णी-'छम्मासियं' - इत्यादि । 'छम्मासियं परिहारट्ठाणं' पाण्मासिकं परिहारस्थानम्-मासषट्केन संपादनयोग्यं परिहारस्थानं प्रतिसेव्य तत् पापनिराकरणाय पाण्मासिकपरिहारतपसि 'पट्टविए अणगारे' प्रस्थापितोऽनगारः तादृशप्रायश्चित्तकरणाय तत्र नियोजितो भिक्षुः यदि 'अंतरा' अन्तरा-तन्मध्ये तादृशप्रायश्चित्तकरणावसरे प्रमादतो मोहनीयकर्मों. दयाद्वा 'मासियं परिहारट्ठाणं' मासिकं परिहारस्थानं प्रतिसेवते 'पडिसेवित्ता' प्रतिसेव्यमासिकपरिहारस्थानस्य प्रतिसेवनां कृत्वा तादृशकर्मणां विनाशाय 'आलोएज्जा' आलोचयेत्स्वकृतपापस्य गुरुसमीपे प्रकाशनं कुर्यात् । तत्राकपटभावेन आलोचनां कुर्वतः श्रमणादेः 'अहावरा पक्खिया आरोवणा' अथापरा पाक्षिकी आरोपणा, अर्थात्-प्रायश्चित्तमध्ये पुनः प्रतिसेवितपरिहारस्थानत्यापनोदनाय मासमध्ये पञ्चदशदिवसस्यैव प्रायश्चित्तं दातव्यम् , कथमित्याह'आइमज्याक्साणे सअटुं सहेउं सकारणं अहीणमहरित' आदिमध्यावसाने सहेतुं सकारणमहीनमतिरिक्तम्-न न्यूनं नाधिकं परिपूर्ण प्रायश्चित्तं दातव्यम् न किञ्चिदपि परित्यक्तव्यम् । 'तेण परं दिवड्ढो मासो' तेन परं य? मासः पञ्चदशदिवसाधिक एको मासः प्रायश्चित्तरूपेण भवति, अत्र पाक्षिकारोपणायाः सद्भावादिइति ॥ सू० ३२॥ सूत्रम्-पंचमासियं परिहारट्ठाणं पट्टविए अणगारे अंतरा मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा पक्खिया आरोवणा आइमज्झावसाणे सअटुं सहेउं सकारणं अहीणमइरित्तं तेण परं दिवड्डो मासो ।सू० ३३॥ छाया--पाञ्चमासिकं परिहारस्थान प्रस्थापितोऽनगारोऽन्तरा मासिकं परिहारस्थान प्रतिसेव्य आलोचयेत् अथापरा पाक्षिकी आरोपणा आदिमध्यावसाने सार्थ सहेत सकारणमहीनमतिरिक्तं तेन परं द्वयों मासः ।।सू० ३३॥ - सूत्रम्--चाउम्मासियं परिहारट्ठाणं पट्टविए अणगारे अंतरा मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा पक्खिया आरोवणा आइमज्झावसाणे सअटुं सहेउं सकारणं अहीणमइरितं तेण परं दिवड्डो मासो ॥ सू० ३४॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546