________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चूर्णिभाप्यावणिः उ० २० सू० ३४ ३९ परिहारस्थानप्रस्थापितस्याऽऽरोपणाविधिः ४५३
छाया-चातुर्मासिकं परिहारस्थानं प्रस्थापितोऽनगारोऽन्तरा मासिकं परिहारस्थान प्रतिसेव्य आलोचयेत् अथापरा पाक्षिकी आरोपणा आदिमध्यावसाने सार्थ सहेतु सकारणमहीनमतिरिक्तं तेण परं द्वयों मासः ।। सू० ३४॥
सूत्रम्-तेमासियं परिहारट्ठाणं पट्टविए अणगारे अंतग मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा पक्खिया आरोवणा आइमज्झावसाणे सअट्ठं सहेडं सकारणं अहीणमइरित्तं तेण परं दिवड्ढो मासो ॥ सू० ३५॥
छाया--त्रैमासिक परिहारस्थानं प्रस्थापितोऽनगारोऽन्तरा मासिक परिहारस्थान प्रतिसेव्य आलोचयेत् अथापरा पाक्षिकी आरोपणा आदिमध्यावसाने सार्थ सहेतु सकारणमहीनमतिरिक्तं तेन पर द्वयों मासः ॥ सू० ३५॥
सूत्रम्-दोमासियं परिहारट्ठाणं पट्ठविए अणगारे अंतरा मासियं पारहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा पक्खिया आरोवणा आइमज्झावसाणे सअळं सहेउं सकारणं अहीणमइरितं तेण परं दिवड्ढो मासो ॥ सू० ३६॥ .. छाया-द्वैमासिकं परिहारस्थानं प्रस्थापितोऽनगारोऽन्तरा मासिकं परिहारस्थानं प्रतिसेव्य आलोचयेत् अथापरा पाक्षिकी आरोपणा आदिमध्यावसाने साथै सहेतु सका. रणम् अहीनमतिरिक्त तेन परं द्वषों मासः ॥ १०३६।।
सूत्रम्-मासियं परिहारट्ठाणं पट्टविए अणगारे अंतरा मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा पक्खिया आरोवणा आइमज्झावसाणे सअट्ट सहे सकारणं अहीणमइरित्तं तेण परं दिवड्डो मासो॥ मू० ३७॥
___ छाया-मासिकं परिहारस्थान प्रस्थापितोऽनगारोऽन्तरा मासिक परिहारस्थान प्रतिसेव्य आलोचयेत् अथापरा पाक्षिकी आरोपणा आदिमध्यावसाने सार्थ सहेतुं सकारणमहीनमतिरिक्त तेन परं द्वयों मासः॥ सू० ३७॥
चू!-- पूर्व पाण्मासिकपरिहारस्थाने प्रस्थापितस्य तन्मध्ये मासिकपरिहारस्थानप्रतिसेवनायां पाक्षिकी मारोपणा तेन द्वयों मासः प्रायश्चित्तत्वेन भवतीत्युक्तं तथैव पाञ्चमासिकचातुर्मासिक-त्रैमासिक-द्वैमासिक-मासिक-परिहारस्थानप्रस्थापितानगारस्यापि तन्मध्ये मासिकपरिहारस्थानप्रतिसेवनायां पाक्षिकी आरोपणा भवति तेन परं द्वयों मासः प्रायश्चित्तस्य भवतीति
For Private and Personal Use Only