Book Title: Nishith Sutram
Author(s): Ghasilalji Maharaj, Kanhaiyalalji Maharaj
Publisher: Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 472
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मायावद्भिः उ० २० सू० २२-२६ परिहारस्थानप्रस्थापितस्यारोपणाविधिः 89 सत्र रानिमहममहोसत्रस्योपलक्षपाम् सत्रावेव अहोरात्रस्न परिसमाप्तेः तदनं निष्कर्षः ब्राजा. लितषाण्मासिकप्रायश्चित्ते एव पुनरपि द्वैमासिकपरिहारस्थानप्रतिसेवकाय विंशत्यहोरात्रप्रमाण पुनरपि प्रायश्चित्त दद्यात्-षण्मासस्य द्वौ द्वौ भागौ परित्याज्यो एकैको भागो ग्रहीतव्यः, तावता मासययुक्तविंशत्यहोराकामामकमेच प्रायश्चित्तमापन्नं भवन्ति । मासभागत्रयं विशदयतिमण्मासस्य द्विद्विभागरूपेषु त्रिषु भागेषु 'चाइमझावसाने' आदिमध्यावसामे प्रामासस्य आदौ सध्ये अवघाने च द्विभागरूले 'सअटुं' सार्थम्-तत्र अर्थः प्रयोजनम् येन प्रयोजनेन प्रयुक्तः सन् तदाचरितम् तेन प्रयोजनेन सहितम् 'सहेउ' सहेतुम् , तत्र हेतुः सामान्यकारणम् , येन हेतुना प्रयुक्तः सन् तदाचरितं तत्सहितम् 'सकारणं' सकारणम्, विशेषार्थहेतुकारणः प्रयुक्तः सन् लदाचरितं भासद्यात्मकं फरिहारस्थानम् अपात्र संपूर्ण पाण्मासिकसम्बन्धितिमासम् विस्यहोरात्राणां विकारकरणात् , लञ्च 'अहोणमहरित' महीनमतिरिक्तम् न हीनं न्यूनं नातिरिकं नाधिकम् एकद्विदिनादिनापि न न्यून नाप्यधिक संपूर्णमेव । अयं भावः-यदि प्रचलितामासिकप्रायश्चित्त. करणावसरे केनापि कारणादिना पुनरपि मासद्वयात्मकपरिहारस्थानस्य प्रतिसेवनं करोति कृत्वा चाकपटमालोचयेत् तदा विंशत्यहोरात्रंद्विमासादपरम् प्रायश्चित्तं दधात् विंशत्यहोराजाधिक संपूर्णमासद्वयं प्रायश्चित्तं द्रयादिति, अतएव 'तेण परं सवीसइराइया दो मासा' तेन परं तस्मा. पामासादुपरीत्यर्थः सविंशतिरात्रिको द्वौ मासौ प्रायश्चित्तत्वेन भवतः तत्र न किञ्चिदपि हातव्यमिति भावः ॥ सू० २१ ॥ सूत्रम्-पंचमासियं परिहारहाणं पट्टविए अणगारे अंतरा दोमामासियं परिहारट्ठाणं पडिसेवित्ता आलीएज्जा अहावरा वीसइराझ्या आरोवणा आइमझावसाणे सअठं सहेउं सकारणं अहीणमतिरिस तेण परं सवीसराइया दा मासा ॥ सू० २२॥ ___ चाउम्मासियं परिहारट्ठाणं पट्ठविए अणगारे अंतरा दोमासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा वीसइराइया आरोवणा आइमझावसाणे सअष्टुं सहेउं सकारंणं अहीणमइरिसं तेण परं सवीसइराइया दो मासा ॥ सू० २३ ॥ लेमासियं परिहारहाणं पट्टविए अणगारे अंतरा दोमासियं परिहारहाणं पडिसेबित्ता आलोएज्जा अहावरा पीसइराइया आरो For Private and Personal Use Only

Loading...

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546