Book Title: Nishith Sutram
Author(s): Ghasilalji Maharaj, Kanhaiyalalji Maharaj
Publisher: Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 467
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निशीथसू नीयः एवं पूर्वसंकल्पकाले अप्रतिकुचिले आलोचना समये अप्रतिकुंचितमेव आलोचयतीति प्रथमो १ अथ द्वितीयभङ्गमाह--अप लिउत्रिए पलिउंचियं' इति, 'अपलिउंचिए पलिउंचिय' प्रतिकुञ्चिते प्रतिकुचितम् यथा- पूर्व संकल्पकाले आलोचनाविचारकाले अप्रतिकुञ्चितम् - निष्कपभावेन समुपस्थितः आलोचनासमये तु प्रतिकुञ्चितं कपटभावेन आलोचयतीति द्वितीयो भङ्गः २, अथ तृतीयभङ्गमाह 'पलिउंचिए अपलिउंचिथं' प्रतिकुञ्चिते अप्रतिकुञ्चितम् पूर्वसंकल्पकाले प्रतिकुञ्चितम् यथा मया न सर्वे अतिचारा आलोचनीयाः एवंप्रकारेण वूर्वसंकल्पकाळे प्रतिकुञ्जिते आलोचनासमये अन्तःकरणस्य परावर्तनात् अप्रतिकुञ्चितम् - कपटरहितं यथा स्यात् तथा आलोचयतीति तृतीयो भङ्गः ३ । अथ चतुर्थभङ्गमाह - 'पलिउंचिए पलिउंचियं' प्रतिकुञ्चिते प्रतिकुञ्चितम् पूर्वसंकल्पकाले पापस्थान्प्रतिसेवकेन प्रतिकुञ्चितं यथा मया न सर्वे अपराधा आलोचनीयाः, तत एवंप्रकारेण संकल्पकाले प्रतिकुंचिते ततः आलोचनाकरणसमयेऽपि प्रतिकुचितं कपटमेव आलोचयतीत्येष चतुर्थो भङ्गः ४ । एषु चतुर्षु भङ्गेषु मध्ये यत् 'अपळिउंचिए अपलिउचियं अप्रतिकुञ्चिते अप्रतिकुचितम् पूर्व संकल्पकाले निष्कपटेन संकल्पितम् आलोचना ग्रहणकालेऽपि निष्कपटपूर्वकम् 'आलो एमापस्स' आलोचयतः, ततश्चायमर्थः - यावन्तोऽतिचाराः प्रतिसेविताः तान् सर्वानेव निरवशेषमालोचयतः श्रमणादे: 'सव्वमेयं' सर्वमेतत् यत् यदा यत्तदपराजातम्, यदि वा कथमपि प्रतिकुञ्चता कृता स्यात् ततः प्रतिकुञ्चनानिष्पन्नं यच्च गुरुणा सहालोचनाकाले उच्चासन तुल्यासनोपवेशनादिजनितं तथा याच आलोचनासमये असमा चारी सेविता तन्निष्पन्नं च सकलमेतत् अपराधकारिणा प्रायश्चित्त प्रतिसेवकेन श्रमणादिना 'सक्रयं' स्वकुलम् - स्वयमेव आत्मना प्रतिसेवितम् आत्मनैव कृतम् 'साहणिय' संहृत्य - एकत्र मील मिल्ला, तथा पुनश्च 'जं एयाए' यत् एवया अनन्तरपूर्वकथितया षाण्मासिक्या एकमासिकादिक्रया वा 'पट्टवणार' प्रस्थापनया पूर्वकाले कृतस्यातिचारस्य विषये या प्रस्थापना प्रायचित्तदानरूपा तथा प्रस्थापनमा 'पट्टविए' प्रस्थापितः - प्रायश्चित्त करणे नियोजितः 'निव्विसमाणे' निर्विशमान: तपसो निस्सरन् प्रायश्चित्तस्य चरमं तपः सेवमानः तपः समाप्य ततो निवर्त्तयनित्यर्थः यत् पुनः प्रमादतो विषयकषायादिभिर्वा 'पडि सेवई' प्रतिसेवते - पापस्थानस्य प्रतिसे वनां करोति तस्यां प्रतिसेवनायां यत् प्रायश्चित्तं प्राप्यते 'सेवि कसिणे' तदपि कृत्स्नम् - तदपि सबै प्राश्चित्तम् 'तत्येव' तत्रैव पूर्व प्रस्थापिते एव प्रायश्चित्ते 'आरुहियन्त्रे सिया' आरोपयितव्यं स्यात् सर्वमेकत्र संमेलनीयमित्यर्थः ।। सू० १७ ॥ सूत्रम् — जे भिक्खू बहुसोवि मासियं वा, बहुसोवि साइरेगमान्सियं वा बहुसोवि दोमासि वा बहुसोवि साइरेगदोमासियं वा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546