________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
સુ
निशीथसूत्रे
वा स्वाध्यायादिकरणम् 'ए' चेतयते 'चेएतं वा साइज्जर' चेतयमानं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ९॥
सूत्रम् — जे भिक्खू कुलियंसि वा भर्त्तिसि वा सिलसि वा लेलुंसि वा अंत लिक्खजायंसि वा दुब्बद्धे दुण्णिक्खित्ते अणिक्कंपे चलाचले ठाणं वा सेज्जं वा णिसेज्जं वा णिसीहियं वा चेएइ वा चेतं वा साइज्जइ १०
छाया -यो भिक्षुः कुडये वा भित्तौ वा शिलायां वा लेलुके वा अन्तरिक्षजाते वा दुर्बद्धे दुर्निक्षिप्ते अनिष्कम्पे चलाचले स्थनं वा शय्यां वा निषद्यां वा नैषेधिकों वा चेतयते चेतयमानं वा स्वदते ॥ सू० १०॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद भिक्षुः श्रमणः श्रमणी वां 'कुलियंसि वा' कुड्ये वा तृणभित्तिरूपकुड्ये वा 'भित्तिसि वा' भित्तौ वा पाषाणमृत्तिका - निर्मितभित्तौ गिरिनदीतटरूपायां वा 'सिलेसि वा' शिलायां वा धान्यादिपेषण बृहत्पाषाणखण्डे वा 'लेलुंसि वा' लेके वा लोप्टे बृहन्मृत्पिण्डे 'अंत लिक्खजायंसि वा' अन्तरिक्षजाते वा - आकाशभागनिर्मितमञ्चकार्दो वा, कंथम्भूतें कुड्यादिके ? तत्राह - 'दुब्बद्धे' इत्यादि । 'दुब्बद्धे' दुर्बद्धे सम्यग् रूपेण बन्धनरहिते कुडचादौ 'दुष्णक्खिते' दुर्निक्षिप्ते असम्यगुरूपेण स्थापिते 'अणिकर्कपे' अनिष्कंपे- कम्पनादिधर्मविशिष्टे मत एव 'चलाचले' चलाचले अस्थिरे कुंडयादौ यः श्रमणः श्रमणी वा 'ठाणं वा' स्थानं वा 'सेज्जं वा' शय्यां वा 'निसेज्जं वा' विषय वा 'णिसीहिय वा' किया 'चेer' चेलयति 'चेएतं वा साइज्जइ' 'वेतयमानं वा स्वदते स प्रायश्चितभागी भवति ॥ सू०१० ॥
सूत्रम् — जे भिक्खू खधसि वा फलिहंसि वा मंचंसि वा मंडवंसि वा मालंसि वा पासायंसि वा हम्मतलंसि वा दुब्बद्धे दुष्णिक्खित्ते अणिक्कंपे चलाचले अणं वा सेज्जं वा णिसेज्जं वा निसीहियं वा चेएइ चेतं का साइजइ । सू० १९ ॥
छाया - यो भिक्षुः स्कन्धे वा परिघे वा मञ्चे वा मण्डपे वा माले वा प्रासादे वातले वा दुर्बद्धे दुर्निक्षिप्ते अनिष्कम्पे चलाचले स्थानं वा शय्यां वा निषेध arun at aतयते चेतयमानं वा स्वदते ॥ सु. ११ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'aria वा' स्कन्धे वा तत्र स्कन्धो नाम एकभूमप्रासादविशेषः, अथवा स्कन्धो नाम गृहम्
For Private and Personal Use Only