________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३६८
निशीथसूत्रे
चूर्णी - 'जे भिक्खू इत्यादि । यः कश्चिद्भिः श्रमणः श्रमणी वा 'बुग्गहक्कंताणं' व्युद्ग्रहव्युत्क्रान्तानां पूर्वोक्तस्वरूपाणां श्रमणानां श्रमणीनां वा संबन्धि तेभ्य इत्यर्थ 'असणं वा पाण वा खाइमं वा साइमं वा' अशनादिकं चतुर्विधम् 'पडिच्छ ' . प्रतीच्छति - स्वीकरोति तथा 'पडिच्छंतं वा साइज' प्रतीच्छन्तं वा स्वदते स प्रायश्चित्तभागी ववति ॥ सु० १५ ॥
सूत्रम् -- जे भिक्खु वुग्गहवुक्कंताणं वत्थं वा पडिग्गहं वा कंबलं वा पायपोंछणगं वा देइ देतं वा साइज्जइ ॥ सू० १६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
छाया - यो भिक्षुग्रहव्युत्क्रान्तानां वस्त्र वा प्रतिग्रहं वा कम्बलं वा पादप्रोज्छनकं वा ददाति ददतं वा स्वदते ॥ सू० १६ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'बुग्गहबुक्कंताणं' व्युद्ग्रहव्युत्क्रान्तानाम् - श्रमणानां श्रमणीनां वा 'वर्थ वा' वस्रं वा - चोलपट्टप्रावरणादिकम् 'पडिग्गनं वा' प्रतिग्रहं वा पात्रादिकम् 'कंबलं वा' कम्बलं त्रा - ऊर्णामयम् 'पायपौछणगं वा' पादप्रोञ्छनकं वा रजोहरणम् ' देइ' ददाति - समर्पयति तथा 'देतं वा साइज्जइ' ददतं वा श्रमणान्तरं स्वदते - अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० १६ ॥
सूत्रम् - जे भिक्खू वुग्गहवुक्कंताणं वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणगं वा पडि च्छइ पडिच्छंतं वा साइज्जइ || सू० १७ ॥
छाया -यो भिक्षुग्रहन्युत्क्रान्तानां वस्त्रं वा प्रतिग्रहं वा कम्बलं वा पादप्रोच्छनकं वा प्रतीच्छति प्रतीच्छन्तं वा स्वदते ॥ सु. १७ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'बुग्गहवृक्कंताणं' व्युप्रहव्युत्क्रान्तानाम् साधूनाम् सकाशात् 'वत्थं वा' वस्त्रं वा - चोलपट्टादिकम् 'पडिग वा' प्रतिग्रहं वा पात्रादिकम् 'कंबलं वा' कम्बलं वा 'पायपोंछणगं वा' पादप्रोञ्छनकं वा - एतानि वस्त्रादीनि यः 'पडिच्छइ' प्रसीच्छति स्वीकरोति तथा 'पडिच्छतं वा साइज्जइ' प्रतीच्छन्तं वा- स्वीकुर्वन्तं श्रमणान्तरं स्वदते - अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० १७ ॥ सूत्रम् — जे भिक्खू वुग्गहवुक्कंताणं वसहि देइ देतं वा साइज्जइ ॥ सू० १८ ॥
छाया -यो भिक्षुर्व्युहन्युत्क्रान्तानां वसतिं ददाति ददतं वा स्वदते ॥ सू० १८ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी व 'बुग्गहवुक्कंताणं' व्युप्रहन्युत्कान्तानाम् 'वसहिं देइ' वसतिम् - उपाश्रये आश्रयं ददाति तथा देतं वा साइज्ज' ददतं वा स्वदते - अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० १८ ॥
For Private and Personal Use Only