________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३९८
निशीथसूत्रे ढंकुणशब्दान् वा अन्यतरान् वा तथाप्रकारान् ततान् शब्दान् कर्णश्रोतःप्रतिक्षया अभिसं. धारयति अभिसंधारयन्तं वा स्वदते ॥ सू० २५५ ।।
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्ख' यः कश्चिद्भिक्षः श्रमणः श्रमणी वा 'वीणासदाणि वा कोणाशब्दान् वा इति वीणादीनां सूत्रोक्तानां शब्दान् , अन्यतरान् वा तथाप्रकारान् ततजातीयवादित्रसमुत्थान् शब्दान् वा 'कण्णसोयवडियाए' कर्णश्रोतःप्रतिज्ञया 'अभिसंधारेइ' अभिसंधारयति 'अभिसंधारेंतं वा साइज्जइ' अभिसंधारयन्तं वा स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० २५५ ॥
सूत्रम्-जे भिक्खू संखसदाणि वा वंससदाणि वा वेणुसदाणि वा खरमुहासदाणि वा परिलीसदाणि वा चेचासदाणि वा अन्नयराणि वा तहप्पगाराणि झुसिराणि सदाणि कण्णसोयपडियाए अभिसंधारेइ अभिसंधारेंतं वा साइज्जइ ॥ सू० २५६॥
__छाया - यो भिक्षुः शङ्खशब्दान् वा वंशशब्दान् वा वेणुशब्दान् वा खरमुखीशब्दान् वा परिलीशान् वा चेचाशब्दान् वा अन्यतरान् वा तथाप्रकारान् शुपिरान् शन्दान् कर्णश्रोतःप्रतिक्षया अभिसंधारयति अभिसंधारयन्तं वा स्वदते । सू० २५६ ॥
चूर्णी- 'जे भिक्खू' इत्यादि। जेभिक्खू यः कश्चिद्भिक्षुः श्रदणः श्रमणी वा 'संखसहाणि वा' शङ्खशब्दान् वा 'वंससदाणि वा' वंशशब्दान् वा वंशेन जायमानान शब्दान् वा 'वेणुसहाणि वा वेणुशब्दान् वा, तत्र वेणुरिति सशुषिरो वंशस्यैव जातिविशेषः यो मुखादिवायुना परितः शब्द करोति, येन निष्पादितवादित्रम् 'वांसुरी' इति लोकप्रसिद्धं तस्य शब्दान् वा 'खरमुहीसझणि वा' खरमुखीशब्दान् वा, तत्र खरो-गर्दभः तस्य मुखमिव मुखं वस्याः सा स्वरमुखी-बादित्रविशेषः तस्याः शब्दान् 'परिलीसहाणि वा' परिलीशब्दान् वा वाद्यविशेषस्य शब्दान् 'चेचा. सदाणि वा' चेचाशब्दान् वा 'चेचा' इति वाद्यविशेषस्य शब्दान् वा 'अन्नयराणि वा तहप्पगाराणि' अन्यतरान् वा तथाग्रकारान्-शङ्खवंशवेणुप्रभृतिशब्द सदृशशब्दान् 'झुसिराणि सदाणि' शुषिरान्शुषिरजातीयवादित्रजन्यान् शब्दान् ‘कण्णसोयवडियाए' कर्णश्रोतःप्रतिज्ञया - कर्णाभ्यां श्रवणेच्छया 'अभिसंधारेइ' अभिसंधारयति-मनसि निश्चयं करोति तथा 'अभिसंधारेतं वा साइज्जई' अभिसंधारयन्तं वा श्रमणान्तरं स्वदते अनुमोदते स प्रायश्चित्तभागी भवति, तस्याऽऽज्ञाभङ्गादिका दोषा अपि भवन्ति ॥ सू० २५६ ॥
सूत्रम्-जे भिक्खू वप्पाणि वा फलिहाणि जवा [व इहलोइएसु वा रूवेसु परलोइएसु वा स्वेसु जाव अज्झोववज्जतं वा साइज्जइ ।। सू२७०
For Private and Personal Use Only