________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४३६
निशीथसुत्रे
'चूर्णी - 'जे भिक्खू' इत्यादि । स्पष्टं पूर्वसूत्रवदेव व्याख्येयम् ॥ सू० १३ ॥ सूत्रम् — जे भिक्खू बहुसोवि मासियं वा बहुसोवि दोमासियं वा बहुसोवि तेमासि वा बहुसोवि चाउम्मासियं वा बहुसोवि पंचमासियं वा एएस परिहारट्ठाणाणं अण्णयरं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अपलिउंचिय आलोएमाणस्स मासियं वा दोमासियं वा तेमासियं वा चाउम्मासियं वा पंचमासियं वा पलिउंचिय आलोएमाणस्स दोमासियं वा तेमासियं वा चाउम्मासियं वा पंचमासियं वा छम्मासियं वा तेण परं पलिउंचिए वा अपलिउंचिए वा ते चेव छम्मासा || सू० १४ ॥
छाया - यो भिक्षुः बहुशोऽपि मासिक वा बहुशोऽपि द्वैमासिक वा बहुशोऽपि त्रैमासिक वा बहुशोsपि चातुर्मासिक वा बहुशोऽपि पाञ्चमासिक वा पतेषां परिहारस्थानानां अन्यतरत् परिहारस्थानं प्रतिसेव्य आलोचयेत् अप्रतिकुच्य आलोचयतः मासिक' वा द्वैमासिक वा त्रैमासिक वा चातुर्मासिक वा पाञ्चमासिक वा प्रतिकुन्य आलो. यतः द्वैमासिक वा त्रैमासिक वा चातुमासिक वा पाञ्चमासिक वा षाण्मासिकं वा ततः पर परिकुञ्चिते वा अपरिकुञ्चिते वा ते एव षण्मासाः ॥ सू० १४ ॥
चू--' जे भिक्खू' इत्यादि । अस्याप्यर्थः पूर्ववदेव व्याख्येयः ॥ सू० १४ ॥
सूत्रम् - जे भिक्खु मासियं वा साइरेगमासियं वा दोमासियं वा साइरेगदोमासियं वा तेमासियं वा साइरेगतेमासियं वा चाउम्मासिय वा साइरेगचाउम्मा सियं वा पंचमासियं वा साइरेगपंचमासियं वा एएसि परिहारट्ठाणाणं अण्णय रं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अपलिउंचिय आलोएमाणस्स मासियं वा साइरेगमासियं वा दोमासिय वा साइरेगदोमासि वा तेमासियं वा साइरेगते मासियं वा चाउम्मासियं वा साइरेगचाउम्मासियं वा पंचमासियं वा साइरेगपंचमासियं वा पलिउंचिय आलोएमाणस्स दोमसियं वा साइरेगदोमासियं वा तेमासियं वा साइरेगतेमा सियं वा चाउम्मासियं वा साइरेगचाउम्मासियं वा पंचमासियं वा साइरेगपंचमासियं वा छम्मासियं वा तेण परं पलिउंचिए वा अपलि उंचिए वा ते चेव छम्मासा ॥ सू० १५॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only