________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चूर्णिभाष्यावरिःउ० २० सू०१५-१६ मासिकादिपरिहारस्थानप्रतिसेवनप्रायश्चित्तविधिः ४३७
छाया-यो भिक्षुर्मासिक वा सातिरेकमासिक वा द्वैमासिक वा सातिरेकदै मासिक वा त्रैमासिक वा सातिरेकत्रैमासिक वा चातुर्मासिक वा सातिरेकचातुमासिक वा पाञ्चमासिकं वा सातिरेकपाञ्चमासिकं वा एतेषां परिहारस्थानानामन्यतमं परिहारस्थान प्रतिसेव्य आलोचयेत्-अपरिकुष्य मालोचयतः मासिकं वा सातिरेकमासिकं वा द्वैमासिकं वा सातिरेकद्वैमासिक वा त्रैमासिकं वा सातिरेकत्रैमासिकं वा चातुमासिक वा सातिरेकचातुमासिक या पाश्चमासिक वा सातिरेकपाञ्चमासिक वा परिकुच्य आलोचयतः द्वैमासिकं वा सातिरेकद्वैमासिक वा चातुर्मासिक वा सातिरेकचातुर्मासिकंवा पाञ्चमोसिक वा सातिरेकपाञ्चमासिक वा पाण्मासिक वा ततः पर परिकुञ्चिते वा अपरिकुञ्चिते वा ते एव षण्मासाः ॥ सू०१५॥
चूर्णी-जे भिक्खू इत्यादि । व्याख्या स्पष्टा, नवरम् ‘सातिरेक' मिति पूर्वोक्तादधिक व्याख्येयम् । सू० १५ ॥
सूत्रम्--जे भिक्खू बहुसोवि मासियं वा बहुसा वि साइरेगमसियं वा बहुसोवि दोमासियं वा बहुसोवि साइरेगदोमासियं वा बहुसोवि तेमासियं वा बहुसोवि साइरेगतेमासियं वा बहुसोवि चाउम्मासियं वा बहुसोवि साइरेगचाउम्मासियं वा बहुसोवि पंचमासियं वा बहुतोवि साइरेगपंचमासियं वा एएसिं परिहारट्ठाणाणं अण्णयरं परिहार ट्ठाणं पडिसेवित्ता आलोएज्जा अपलिउंचिय आलोएमाणस्स बहुसोवि मासिय वा बहुसोवि साइरेगमासियं वा बहुसोवि दोमासियं वा बहुसोवि साइरेगदोमासियं वा बहुसोवि तेमासियं वा बहुसोवि साइरेगतेमासियं वा बहुसोवि चाउम्मासियं वा बहुसोवि साइरेगचाउम्मासियं वा बहसोवि पंचमासियं वा बहुसोवि साइरेगपंचमासियं वा पलिउंचिय
आलोएमाणस्स बहुसोवि दोमासियं वा बहुसोवि साइरेगदोमासियं वा बहुसोवि तेमासियं वा बहुसोवि साइरेगतेमासियं वा बहुसोवि चाउम्मासियं वा बहुसोवि साइरेगचाउम्मासियं वा बहुसोवि पंचमासियं वा बहुसोवि साइरेगपमासियं वा बहुसोवि छम्मासियं वा तेण परं पलिउंचिए वा अपलि उचिए वा ते चेव छम्मासा ॥ सू० १६॥
For Private and Personal Use Only