________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूर्णिभाष्यावचूरिः उ०१६ २०१४-१८ व्युद्ग्रहव्युत्क्रान्तानामशनादिदानाऽऽदाननिषेधः ३६७ पसुगजिकम्-शानदर्शनचारित्राणामाराधकं 'वयइ' वदति-कथयति स्नेहात् मोहाद्वा पोर्श्वस्थादिकमसाधुमपि अयं साधुरिति कथयति तथा 'वयंत वा साइज्जइ' वदन्तमन्य वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्य आज्ञाभलादिदोषा अपि भवन्ति ॥ सू० १२ ॥
सूत्रम्--जे भिक्खू वसुराइयगणाओ अवसुराइयगणं संकमइ संक मंतं वा साइज्जइ | सू० १३॥
छाया-यो भिक्षुः वसुराणिकगणात् अवसुतजिकमणं संक्रामति संक्रामन्त । स्वदते ॥ सू० १३ ॥
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' य कश्चिशिक्षुः श्रमणः श्रमणी वा 'वसुराइयगणाओ' वसुराजिकगणात्-ज्ञानदर्शनचारित्रतपःसमाराधकाः वसुसजिकास्तेषां गणः- समुदायस्तस्मात् तादशसमुदायमध्यात् 'अक्सुराइयगणं संकमई' अवसुराजिकगणं संक्रामति-गच्छतिवसुराजिकानां गणम्-समुदाय परित्यज्य यः क मन्दमाग्यः अषसुराजिकानां गणं प्रति गच्छति तथा 'संकमंतं वा साइज्जा' ज्ञानदर्शनचारित्राराधकानां गणं परित्यग्य ज्ञानाद्यनाराधकपार्श्वस्थादिगणे संक्रामन्त-गच्छन्नं वा श्रमणान्तरं स्वदले अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू०१३
सूत्रम्-जे मिाखू बुग्गहतुक्कंताणं असणं वा पाणं वा खाइमं वा साइमं वा देइ देंतं वा साइज्जइ ।। सू०१४ ॥
छाया-यो भिक्षुद्दुहव्युत्क्रान्तानामानं या पानं वा खाद्यं वा स्वाधं वा ददाति ददतं वा स्वदते ॥ स्०१४॥ .
__ चूर्णी... 'जे भिवखू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'बुग्गहबु कंताणं' मुद्ग्रहव्युत्क्रान्तानाम् , तन्न व्युद्ग्रहोऽधिकरणं कलहः, तं कलहंकृत्वा ये व्युत्क्रान्ताःनिष्क्रान्तास्ते व्युग्रहव्युत्क्रान्ताः, तेषां श्रमणानाम् व्युव्हव्युत्क्रान्तेभ्यः श्रमणेभ्यः इत्यर्थः 'असणं वा' अशनं वा पाणं वा' पानं वा 'खाइमं वा' खार्थ वा 'साइमंचा' स्वायं वा 'देई' ददाति-समर्पयति यो हि श्रमणः श्रमणी वा कलहं कृत्वा स्वममादवक्रान्तस्तस्मै चतुर्विधमाहारजातं समर्पयति तथा 'देंतं वा साइज्जई' ददतं वा कलहकारिणे अशादिकं समर्पयन्तं श्रमणान्तरं स्वदतेअनुमोदते स प्रायश्चित्तभागी भवति ।। सू० १४ ॥
सूत्रम्-जे भिक्खु बुग्गहवुकंताणं असणं वा पाणं वा खाइमं वा साइमं वा पडिच्छइ पडिच्छंतं वा साइज्जइ ॥ सू०१५॥
___ छाया- वो भिक्षुर्युग्रहव्युत्क्रान्तानाम् अशर्म वा पान वा खाद्य वा स्वाया प्रतीच्छति प्रसोच्छन्तं वा स्वते ॥१५॥
For Private and Personal Use Only