________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निशीधसूत्रे सूत्र-जे भिक्खू कोउहल्लवडियाए तणमालियं वा मुंजमालियं वा भिंडमालियं वा मयणमालियं वा पिच्छमालियं वा दंतमालिय वा सिंगमालियं वा संखमालियं वा हड्मालियं वा कट्ठमालियं वा पत्तमालियं वा पुष्पमालियं वा फलमालियं वा बीयमालियं वा हरियमालियं वा धरेइ घरेतं स साइज्जइ ॥ १०४॥
छाय-यो भिक्षुः कौतुहलप्रतिक्षया तणमालिकां वा मुखमालिकां वा भिण्डमा लिकां वा मदनमालिकां पा पिच्छमालिकां वा दन्तमालिकां वा शृङ्गमालिका वा शमालिकां वा अस्थिमालिका वा पत्रमालिका वा पुरुपमालिकां वा फलमालिकां वा बीजमालिका वा हरितमालिकां वा धरति धरन्त वा स्वदते ॥२०॥
चूर्षी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'कोउइस्लपडिसए' कौतूहलप्रतिज्ञया वयादिसम्पादितां मालां धरति-हस्तादौ स्थापयति धरन्तं वा स्वादते स वाचतभार भरति ॥ ४ ॥
एवं परिभुजई' इत्यपि सूत्रम्-'परिभुजइ' परिभुङ्क्ते-तृणादिमालायाः सुगन्धस्पर्शादिना उपभोगं करोति कण्ठे धारयति वा । तृणादिमालाविषयककरण-धरण-परिभोगप्रदर्शकानां त्रयाणां सूत्राणां व्याख्या सप्तमोद्देशके द्रष्टव्या । विशेषस्तु एतावानेव यत्तत्र 'मेथुनप्रतिवया' इति पदेन कथितम् , अत्र तु 'कौतुहलप्रतिज्ञया' इति पदेन वाच्यम्, एवमग्रेऽपि ॥
अत्राह भाष्यकार:
कोडहरूलेण अन्नेष्य, केणावि कारमेण जो । तणाइमालियं कुमा, धरेज्जा परिश्रृंजए ॥१॥
आणाभंघाइदोसाई, पावई सो अफेमहा । सम्हा भिक्खू विवज्जेज्जा, मालियाकरणाइयं ॥२॥ अया-कौतूहलेन अन्येन केनापि कारणेनमः ।।
समादिमासिकां कुर्यात् धरेत् परिभुञ्जीत ॥१॥ आहाहादिदोषार, प्राप्नोति सः अनेकधा ।
बस्माद् भिक्षुर्विवर्जयेत् , मालिकाकरणादिकम् ।। २ ।। अवचरिस-यः कोऽपि निर्ग्रन्थः निम्रन्थी वा कुतूहलेन हास्यविनोदादिना तथा अन्येन वा केनाऽपि कारणेन रागद्वेषमोहादिना तृणादिमालिकां कुर्यात् घरेत् परिभुञ्जीत वा स आज्ञाभङ्गादिदोषान् अनेकप्रकारकान् प्राप्नोति तस्मात् कारणात् भिक्षुः मालिकाकरणादिकं, माल
For Private and Personal Use Only