________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४०
निशीथसूत्रे
ग्रहस्य सौन्दर्यप्रसाधनाय 'तेल्लेण वा' 'तैलेन वा - अतस्यादितैलेन 'घरण वा' घृतेन वा 'णवणीण वा' नवनीतेन वा 'वसाए वा' वसया वा चर्बीति लोकप्रसिद्धया तत् पात्रम् 'मक्खेज्बा' प्रक्षयेत् वा एकवारं लेपं कुर्यात् 'भिलिंगेज्ज वा' अभ्यन्नयेत् वा अनेकवारं वा म्रक्षणं कुर्यात् कारयेत् वा तथा 'मक्खतं वा' म्रक्षयन्तं वा 'भिलिंगेंत वा' अभ्यङ्गयन्तं वा 'साइज्जइ' स्वदते स प्रायश्चित्तभागी भवति ॥ सू० १२ ॥
एवम् अनेन नूतनपात्रविषयकतै लाद्यालापकप्रकारेण लोधादिना १३, शीतोदकविकृता दिना १४, एवं बहुदैर्वासकेन तैलादिना १५, लोधादिना १६, शीतोदकविकृतादिना १७. एवं तैलादितः शीतोदकविकृतादिपर्यन्तानि सर्वाणि षट् सूत्राणि, नूतनपात्रविषयाणि १७, तथा सुरभिगन्धपात्रस्य दुरभिगन्धकरणविषयं १८, दुरभिगन्धस्य सुरभिगन्धकरणविषयमिति द्वे सूत्रे १९ । सुरभिगन्धपात्रस्य तैलादिविषयं २० लोधादिविषयं २१, शीतोदकविकृतादिविषयं चेति त्रीणि सूत्राणि २२, एवं सुरभिगन्धपात्रस्य बहुदै वसिक-तैल- लोध - शीतोदकविकृतादिना त्रीणि सूत्राणि, एवं षट् सूत्राणि २५ । अनेनैव प्रकारेण तैलादिना लोधादिना शीतोदकविकृतादिना, एवं बहुदैवसिक-तैल-लोध्र-शीतोदकविकृतादिना दुरभिगन्धविषयाणि षडपि सूत्राणि बोध्यानि ३१ । एतानि द्वादशसूत्रत आरभ्यैकत्रिंशत्सूत्रपर्यन्तानि विंशतिसूत्राणि यथायोगं परिभाव्य व्याख्येयानि सूत्रालापकाश्चेत्थम्—
" जे भिक्खु णवए मे पडिग्गहे लद्धेत्ति कट्टु लोद्धेण वा कक्केण वा चुपशेण वा दण्णेण वा उल्लोलेज्ज वाउ टूटेन वा उल्लोलतं वा उब्बतं वा साइनइ || सू० १३ || जे भिक्खू णवए मेडिग्गहे लद्धे - तिकट्टु सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलेज्ज वा पधोवेज्ज वा उच्छोलेंतं वा० ।। सू० १४ || जे भिक्खू णवए मे पडिग्गहे लदे - त्ति कट्टु बहुदेवसि एण तेल्लेण वा ० ॥ सू० १५ ॥ बहुदेवसिएण लोद्रेण वा ० || सू० १६ ॥ बहुदेवसिएण सीओदगवियडेण वा० ॥ सू०१७ ।। जे भिक्खू सुभिगंधे पडिग्गहे लद्धे-ति कट्टु दुब्भिगंघे करे || १८ || जे भिक्खू दुब्भिगंथे पडिग्गहे द्वे त्ति कट्टु सुन्भिगंधेकरेइ ॥ सू० १९ ॥ जे भिक्खू सुभिगंधे पढिग्गहे लद्वे-त्ति कट्टु तेल्लेण वा० ॥ सू० २० || लोद्वेण बा० ॥ सू० २१ ॥ सीओदगवियडेण वा० ॥ सू० २२ ॥ एवं बहुदेवसिएण तेल्लेण वा० ॥ सू० २३ ॥ बहुदेसिएण लोद्रेण वा० || सू० २४ ॥ बहुदेवसिएण सीओदगवियडेण वा० || सू० २५ ।। जे भिक्खू दुब्भिगंधे पडिग्गहे द्वे - ति कट्टु तेल्लेण वा० ॥ स्० २६ ॥ लोद्वेण वा० ॥ सू०२७ सोभोदगवियडेण वा० || सू० २८ || एवम् - बहुदेवसिएण तेल्लेण वा० । सू० २९ ।। बहुदेवसिएण लोद्रेण वा० ॥ सू० ३० || बहुदेवसिएण सीओदगवियडेण वा० ॥ सू० ३१ ॥" इत्येवं सूत्रालापका बोध्याः ।
For Private and Personal Use Only