________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
iha
निशीथसूत्रे
सूत्रम् — जे भिक्खू अट्ठसि वा अट्टालियंसि वा चरियंसि वा पागांरंसि वा दारंसि वा गोपुरंसि वा उच्चारपासवणं परिहवे परिवें वा साइज्जइ ॥ सू० ७९ ॥
छाया - -यो भिक्षुः अड्डे वा अट्टालिकायां वा चरिकायां वा प्राकारे वा द्वारे वा गोपुरे या उच्चारप्रवणं परिष्ठापयति परिष्ठापयन्तं वा स्वदते ।। सू० ७१ ।।
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'अहंसि वा' अट्टे वा कोट इति लोकप्रसिद्धे 'अट्टालियंसि वा' अट्टालिकायाम् अट्टोपरिविधमानस्थाने इत्यर्थः 'चरियंसि वा' चरिकायां वा अट्टालिकाया उपरितनं स्थानं चरिका - तादृशस्थानविशेषे इत्यर्थः, 'पागारंसि वा' प्राकारे वा 'दारंसि वा' द्वारे वा गृहस्यद्वारभागे इत्यर्थः, 'गोपुरंसि र्वा' गोपुरे वा - द्वाराद्वारे, एतेषु स्थानेषु 'उच्चार पासवणं' उच्चारप्रस्रवणम् 'परिद्ववेई' प्रतिष्ठापयति, तथा 'परिहवेंतं वा साइज्जइ परिष्ठापयन्तं वा स्वदते - अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ७१ ॥
सूत्रम् - जे भिक्खू दगंसि वा दगमग्गंसि वा दगपहंसि वा दगतीरंसि वा दगट्ठाणंसि वा उच्चारपासवणं परिवेइ परिवेतं वा साइज्जइ ॥ सू० ७२ ॥
छाया - -यो भिक्षुरुदके वा उदकमार्गे वा उदकपथे वा उदकतीरे वा उदकस्थाने घा उच्चारप्रस्रवणं परिष्ठापयति परिष्ठापयन्तं वा स्वदते ।। सू० ७२ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः यः कश्चित् श्रमणः श्रमणी वा 'दमंसि व'' उदके–जले जलाशये सरितडागादौ जलाशय मर्यादितस्थाने इत्यर्थः 'दगमग्गंसि वा' उदकमार्गे - जल मार्गे येन मार्गेण जलं प्रवहति यद्बोदकमिश्रितमार्गे, 'दगपहंसि वा' उदकपथे वा जळानंयनमार्गे वा 'दगतीरंसि वा' उदकतीरे-जलतटे जलासन्नवत्तिस्थाने इत्यर्थः 'दगडासिव' उदकस्थाने वा यत्र स्थाने उदकं संगृह्य संस्थाप्यते तादृशस्थाने, एतेषु - उपपयुक्त जल स्थानेषु 'उच्चारपासवणं' उच्चारप्रस्रवणम् 'परिद्ववेइ' परिष्ठापयति व्युत्सृजति तथा 'परिहवेंतं वा साइज्जर' परिष्ठापयन्तं वा स्वदते - अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ७२ ॥
सूत्रम् - जे भिक्खू सुन्नगिहंसि वा सुन्नसालंसि वा भिन्नहिंसि वा भिन्नसालंसि वा कूडागारंसि वा काट्ठागारंसि वा उच्चारपासवणं परिवेs परिद्ववेंतं वा साइज्जइ ॥ सू० ७३ ॥
For Private and Personal Use Only