________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५०
निशीथसूत्रे
सूत्रम्-जे भिक्खू सचित्तं अंब वा अंबपेसियं वा अंबभित्तं वा अंबसालगं वा अंबचोयगं वा विडंसइ विडंसंतं वा साइज्जइ ॥ सू०८॥
छाया-न्यो भिक्षुः सविसमान वा आम्रपेशिकां वा आनभित्तं वा आनसालक पा आम्रचोयगं वा विदशति विदशन्तं वा स्वदते ॥ सू. ८॥ . चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्विद् भिक्षुः सवित्तं अंबं वा' सचित्तमानं वा 'अंबपेसियं वा' आम्रपेशिकां वा 'अंबभित्तं वा' आम्रभित्तं वा 'अंबसालगं वा' आम्रसालकं वा 'अंबचोयगं वा' आम्रचोयगं वा 'विडंसइ' विदशति-चूषति तथा 'विडंसंतं वा साइज्जइ' विदशन्तं वा स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ।। सू . ८॥
सूत्रम्-जे भिक्खू सचित्तपइढियं अंबं भुंजइ भुंजतं वा साइज्जइ ।। सू० ९॥जे भिक्खू सचित्तपइट्ठियं अंबं विडंसइ विडंसंतं वा साइज्जइ ।। सू० १०॥ छाया- यो भिक्षुः सचित्तप्रतिष्ठितमा भुङ्क्ते भुआन वा स्वदते ॥ सू० ९॥
यो भिक्षुः सचित्तप्रतिष्ठितमान विदशति विवशन्तं वा स्वदते ॥ सू०१०॥ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'सचिसपइडियं' सचित्तप्रतिष्ठितम् सचित्ते-सचित्तजलहरितकायाद्युपरि प्रतिष्ठितं-विधमानम् आनं भुङ्क्ते. विदशति चूषति । शेष सूत्रद्वयगतं सर्वं सुगमम् ॥ सू० ९-१० ॥
सूत्रम्--जे भिक्खू सचित्तपइडियं अंबं वा अंबपेसियं वा अंबभित्तं वा अंबसालगं वा अंबचोयगंवा भुंजइ भुंजंतं वा साइज्जइ ।। सू०११॥
छाया-यो भिक्षुः सचित्तप्रतिष्ठितमानं वा आम्रपेशिकां वा आम्रभित्तं वा आघ्रसालकं वा आम्रचोयगं वा भुङ्क्ते भुञ्जानं वा स्वदते ।। सू० ११॥
चूर्णी-'जे भिक्खू' इत्यादि । सचित्तप्रतिष्ठितम् सचित्ते–सचित्तजलायु परि विधमानं तत् सचित्तप्रतिष्ठितम् शेषम् सुगमम् ॥ सू० ११ ॥
सूत्रम्-जे भिक्खू सचित्तपइट्ठियं अंब वा अंबपेसियं वा अंबभित्तं वा अंबसालगं वा अंबचोयगं वा विडंसइ विडंसंतं वा साइज्जइ ॥सू० १२॥
छाया-योभिक्षुः सचित्तप्रतिष्ठितमानं वा आम्रपेशिकां वा आम्रभित्त वा आम्र. सालकं वा आम्रचोयग वा विदति विदशन्तं वा स्वदते सू० १२॥
For Private and Personal Use Only