________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९४
निशीथस्त्रे सूत्रम्--जे भिक्खू गामवहाणि वा णगरवहाणि वा णिगमवहाणि वा खेडवहाणि वा कब्बडवहाणि वा मडंबवहाणि वा दोणमुहवहाणि वा पट्टणवहाणि वा आगखहाणि वा संबाहवहाणि वा संनिवेसवहाणि वा चक्खुदंसणवडियाए अभिसंधारेइ अभिसंधा रेतं वा साइज्जइ ॥ सू० २१॥
. छाया-यो भिक्षुमवधान् वा नगरवधान् वा निगमवधान् वा खेटवधान् वा कर्बटवधान् वा मडम्बबधान् वा द्रोणमुखवधान् वा पत्तनवधान् वा आकरवधान् वा संबाहवधान् वा संनिवेशवधान् वा चक्षुर्दर्शनप्रतिश्या अभिसन्धारयति अभिसन्धारयन्तं वा स्वदते ॥ सू० २१॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'गामवहाणि वा' प्रामवधान् वा तत्र प्रामस्य वधा प्रामवधाः देवताराजाघुपद्रवेण प्रामघाताः ग्रामविनाशाः, तान् वधस्य नानाप्रकारकत्वादत्र बहुवचनम् । एवमग्रेऽपि विज्ञेयम् , एवं नग रादीनां पूर्वव्याख्यातानां वधान् 'चक्खुदंसणवडियाए' इत्यादि व्याख्या पूर्ववत् ॥ सु० २१॥
सूत्रम्--जे भिक्खू गामपहाणि वा णगरपहाणि वा निगमपहाणि वा खेडपहाणि वा कब्बडपहाणि वा मडंबपहाणि वा दाणमुहपहाणि वा पट्टणपहाणि वा आगरपहाणि वा संबाहपहाणि वा संनिवेसपहाणि वा चक्खुदंसणवडियाए अभिसंधारेइ अभिसंधारेतं वा साइज्जइ ।। सू० २२॥
छाया-यो भिक्षुामपथान् वा नगरपथान् घा निगमपथान् वा खेटपथान् वा कम्मडपथान वा द्रोणमुखपथान् वा पत्तनपथान् वा आकरपथान् वा संबाहपथान् वा संनिवेशपथान् वा चक्षुदर्शनप्रतिक्षया अभिसंधारयति अभिसंधारयन्तं वा स्वदते ॥ सू०२२॥
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'गामपहाणि वा' प्रामपथान् वा, तत्र ग्रामस्य पन्थानः मार्गाः ग्रामपथाः तान् , यत्र प्रामादौ नुतनमार्गाणां दर्शनीयादिगुणविशिष्टानां निर्माणं कृतं भवेत् तादृशान् मार्गान् , एवं नगरादीनां तादृशान् मार्गान् 'चक्खुदसणवडियाए' इत्यादि पूर्ववत् स्वयं व्याख्येयम् ।। सू० २२॥
सूत्रम्-जे भिक्खू गामदाहाणि वा णगरदाहाणि वा निगमदा. हाणि वा खेडदाहाणि वा कब्बडदाहाणि वा मडंबदाहाणि वा दोणमुहदाहाणि वा पट्टणदाहाणि वा आगरदाहाणि वा संबाहदाहाणि वा संनिवेसदाहाणि वा चक्खुदंसणवडियाए अभिसंधारेइ अभिसंधारेतं वा साइज्जइ ॥ सू० २३॥
For Private and Personal Use Only