________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६६
निशीथसूत्रे
फूत्करणमलक्तकादिरसेन लेपनं चैकविंशतिसूत्रकथितम् ५ । एतत् पञ्चसूत्रोक्तं पञ्चप्रायश्चित्तस्थानमासेवमानः, तथा - एतान् पञ्च दोषान् सेवमानोऽनुमोदमानश्च भिक्षुराज्ञाभङ्गादिकान् दोषान् प्राप्नुवन् प्रायश्चित्तभाग् भवति ॥ सू० २१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
एवमित ऊर्ध्वं षट् सूत्राणि एकगमानि सन्ति । विशेष एतावानेव - यत् पूर्वं पादौ आश्रित्य षट् सूत्राणि कथितानि, अत्र तु कायमाश्रित्य षट् सूत्राणि व्याख्येयानि तानि चेमानि — 'जे भिक्खू' इत्यादि ।
सूत्रम् — जे भिक्खू अप्पणो कार्य आमज्जेज्ज वा, पमज्जेज्ज वा, आमज्जंतं वा पमज्जंतं वा साइज्जइ ॥ सू० २२ ॥ जे भिक्खू अप्पणा कार्य संवाहेज्ज वा पलिमद्देज्ज वा संवाहतं वा पलिमद्देतं पा साइज्जइ । सु०२३॥ जे भिक्खू अप्पणी कायं तेल्लेण वा घएण वा णवणीएण वा बसाए वा मक्खेज्ज बा भिलिंगेज्ज वा मक्र्खेतं वा भिलिंगेत साइज्जइ ॥ सू० २४ ॥ जे भिक्खू अप्पणा कार्यं लोद्धेण वा कक्केण वा चुण्णेण वा वण्णेण वा पउमचुण्णेण वा उल्लोलेज्ज वा उब्वट्टेज्ज वा उल्लोलेंतं वा उव्वद्वैत वा साइ ज्जइ ॥ सू०२५॥ जे भिक्खू अप्पणो कार्य सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलेज्ज वा पधोवेज्ज वा उच्छोलेंतं वा पधोवेंतं वा साइज्जइ ||सू० २६ ॥ जे भिक्खू अप्पणी कायं फुमेज्ज वा रएज्ज वा फुर्मेतं वा रतं वा साइज्जइ ॥ सू० २७॥
छाया -यो भिक्षुः आत्मनः कार्य आमार्जयेद्वा प्रमार्जयेद्वा आमार्जयन्तं वा प्रमाजयन्तं वा स्वदते ॥०२२|| यो भिक्षुः आत्मनः कार्य संवाहयेद्वा परिमर्दयेद्वा संवादयन्तं वा परिमर्दन्तं वा स्वदते ॥ सू०२३|| यो भिक्षुः आत्मनः कार्य तैलेन वा घृतेन वा नवनीतेन
वया वा प्रक्षयेद् वा अभ्यञ्जयेद् वा प्रक्षयन्तं वा अभ्यञ्जयन्तं वा स्वदते || सू०२४ || यो भिक्षुः आत्मनः कार्य लोध्रेण वा कल्केन वा चूर्णेन वा वर्णेन वा पद्मचूर्णेन वा उल्लोलयेद् वा उद्वर्त्तयेद्वा, उल्लोलयन्तं वा उद्वर्त्तयन्तं वा स्वदते || सू० २५|| यो भिक्षुः आत्मनः कार्य शीतोदकविकटेन वा उष्णोदकविकटेन वा उच्छोलयेद्वा प्रधावयेद्वा उच्छोलयन्तं वा प्रधावन्तं वा स्वदते || सु०२६|| यो भिक्षुः आत्मनः कार्य फूत्कुर्याद्वा रज्जयेद्वा फूत्कुर्वन्त पां रज्जयन्तं वा स्वदते ॥०२७||
For Private and Personal Use Only