________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निशीथसत्रे
१२६
ते श्रावका एवं वदेयुः - " किं तीर्थकरेण द्विप्रकारको धर्मः साधूनां कृते कथितः यदत्र सदोषमपि एके गृह्णन्ति न पुनरेके” एवं गृहस्थैः कथितेऽपि यदि साधुः पार्श्वस्थादिसंघाटकस्याऽनुरोधान्मौनमालम्बते - अनुमति वा ददाति तदा धर्मे महान् अविश्वासो भवेत् । तथा--दी - दीर्घसंसारकान्ताराSarfतर्भवेत् । अथ यदि साधुर्वदति - "न द्विविधो धर्मस्तोर्थकरेण कथितः" तदा पार्श्व स्थादेर्वचनं प्रतिहतं भवति ततश्च स एव कलहो द्वयोर्भविष्यति तेनाऽऽत्म विराधनायाः सम्भवः । तदानीताSशनादिस्वीकारे षोडश उद्गमादिदोषाः, उत्पादनादोषाश्चापि षोडश, दश-- एषणादोषाः, एवं द्विचत्वारिंशदाहारदोषा भविष्यन्तीति पार्श्वस्थादिभिः सह संघाटकस्यादानं प्रदानं वा न कर्त्तव्यमिति ॥ सू० ३९॥
सूत्रम् — जे भिक्खू उदउल्लेण हत्थेण वा मत्तेण वा दव्वीए वा भायणवा, असणं वा ४ डिग्गाहेइ, पडिग्गार्हतं वा साइज्जइ ॥ सू०४०॥ 11 छाया - यो भिक्षुः उदकार्द्रेण हस्तेन वा मात्रेण वा दर्या वा भाजनेन वा अशनं वा ४ प्रतिगृह्णाति प्रतिगृद्धन्तं वा स्वदते ॥ सू० ४०||
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'उदउल्लेण' उदकाद्वैण सचित्तजलाण 'हत्थेण' हस्तेन उदकलेपाद यावद् आईः करस्तावद् तादृशेनैव करेण 'मत्तेण वा' मात्रेणमृत्तिकादि निर्मित लघुपात्रेण वा 'दव्वीए वा' दव्य - 'कडछो' इति भाषाप्रसिद्धया वा 'भायणेण वा' भाजनेन - कांस्यादिपात्रेण वा । हस्तवत् - अमत्र - दव - भाजनेषु विशेष्येषु सचित्तोदकाईपदं प्रत्येकमभिसंबद्ध्यते । तादृशेभ्यो हस्तादिभ्य 'असणं वा ४' अशनादिचतुर्विधमाहारम् 'पडिग्गा हे' प्रतिगृह्णाति आदत्ते, 'पडिग्गार्हतं वा साइज्जइ' प्रतिगृह्णन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति, तस्थाज्ञाभङ्गादयो दोषाश्च भवन्ति ॥ सू० ४० ॥
सूत्रम् -- एवं ससणि० २ | | ०४१ || ससरक्खेण ०३ ||सू०४२ ॥ ||मट्टियासंसट्ठेण०४ ||सू०४३ || ओसा० ५ || सू० ४४ ॥ लोण० ६ || सू०४५ || हरियाल० ७ || सू०४६|| मणोसिला० ८ ॥ सू०४७॥ वण्णिय० ९ ॥ सू०४८॥ गेरुय० १० || सू०४९ ॥ सेठिय० ११ ॥ सु०५० ॥ हिंगुलुय० १२ || सू०५१ || अंजण० १३ || सू०५२ || लोद्ध० १४ ॥ सू ५३ ॥ कुक्कुस ० १५ || सू०५४ || पिठ्ठ० १६ || सू० ५५ || कंद ० १७ ॥ सू०५६॥ मूल० १८ || सू०५७|| सिंगबेर० १९ ||सू० ५८॥ पुफग० २० || सू०५९॥ कुट्ठगसंसदट्ठेण वा २१, एगवीसभेएण हत्थेण वा मत्तेण वा दवीए वा भायणेपण वा असणं वा ४ पडिग्गाहेइ पडिग्गाहतं वा साइज्जइ ||सू०६०।।
For Private and Personal Use Only