________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चूर्णि भाष्यावचूरिः उ. ९. ३०-३१ राजादीनां कुब्जादिदासीनिमित्त निस्सारिताशनादेनिं० २२१
सूत्रम् — जे भिक्खु रण्णो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं असणं वा पाणं वा खाइमं वा साइमं वा परस्स नीहडं पडिग्गाहे परिग्गा वा साइज्जइ । तंजहा - खुज्जाणं जाव पारसीणं ॥ सू० ३० ॥
छाया - यो भिक्षुः राज्ञः क्षत्रियाणां मुदितानां मुर्द्धाभिषिक्तानामशनं वा पान वा वाद्यं वा स्वाद्यं वा परस्मै निर्हृतं प्रतिगृद्धाति प्रतिगृह्णन्तं वा स्वदते । तद्यथा - कुब्जाभ्यो यावत् पारसीभ्यः ॥३०॥
चूर्णी - 'जे भिक्खू' इत्यादि । स्पष्टम्, नवरम् - अथ दासीनां निमित्तं निर्हृतमशनादिनिषेधे ताः दास्यः प्रदर्श्यन्ते - 'तंजहा' इत्यादि । 'तंजहा' तद्यथा 'खुज्जाणं वा' कुब्जाभ्यो वा, तत्र कुब्जा शरीरतो वा दास्यः, तासां कृते स्थापितमशनादिकमित्यन्वयः 'जाव' यावतयावत्पदेन - 'चिलाइयाणं वा वडभीणं वा बब्बरीणं वा बउसीणं वा जोणियाणं वा पल्हबियाणं वा ईसीणियाणं वा धोरुगिणीणं वा लासियाणं वा लकुसियाणं वा दमिलीणं वा सहलीणं वा आरबीणं वा पुलिंदीणं वा पकणीणं वा बहलीणं वा मुरंडीणं वा सबरीणं वा' आसां दासीर्ना ग्रहणं भवति, तत्र चिलाइयाणं वा' किरातिकाभ्यो वा किरातदेशोत्पन्नाभ्यः 'वामणीणं वा' वामनाभ्यो वा ह्रस्वशरीराभ्यः 'बडभीणं वा' वडभीभ्यो वा वकार्धकायकाभ्यो वा 'बब्बरीणं वा' बर्बरीभ्यो वा बर्बर देशोत्पन्नाभ्यः 'बउसियाणं वा' बकुशिकाभ्यो बकुशदेशोत्पन्नान्यः 'जोणियाणं वा' यावनिकाभ्यो वा - यवन देशोत्पन्नाभ्यः 'पल्हबियाणं वा ' पल्हविकाभ्यो वा—पल्हवदेशोत्पन्नाभ्यः 'ईसीणियाणं वा' ईसीनिकाभ्यो वा - ईसीनिकादेशोत्पनाभ्यो वा 'घोरुगिणीणं वा' धोरुकिनीभ्यो वा घोरुकदेशोत्पन्नाभ्यः 'लासियाणं वा' लासिकाभ्यो वा लासदेशोत्पन्नाभ्यः 'लउसियाणं वा' लकुशिकाभ्यः लकुशदेशोत्पन्नाभ्यः 'दमिलियाणं वा' द्राविडिकाभ्यो वा द्रविडदेशोत्पन्नाभ्यः 'सीहलीणं वा' सिंहलीभ्यो वा सिंहलदेशोत्पन्नाभ्यः ‘आरबीणं वा' आरबीभ्यो वा अरब देशोत्पन्नान्यः 'पुलिंदीणं वा' पुलिन्दीभ्यो वा पुलिन्ददेशोत्पन्नाभ्यः भिल्लजातीयाभ्यो वा 'पक्कणीणं वा' पक्कणीभ्यो वा पक्कणदेशोत्पन्नाभ्यः 'बहलीणं वा' बहुलीभ्यो वा बहलदेशोत्पन्नान्यः 'मुरंडीणं वा' मुरण्डीभ्यो वा मुरण्डदेशोत्पन्नाभ्यः 'सबरीणं वा' शबरीभ्यो वा शबर देशोत्पन्नाभ्यः, अथवा शबर: भिल्लविशेषः, तज्जातीयाभ्यः, 'पारसीणं वा' पारसीभ्यो वा पारसदेशोत्पन्नाभ्यः सर्वा अपि एता दास्य एव ज्ञातव्याः । तथा च राजादीनां भवने दासीभ्यः पाचितं स्थापितं च अशनादिकं यो गृह्णाति स्वयं परान् वा ग्राहयति गृहन्तं वा अनुमोदते स प्रायश्चित्तभागी भवतीति ॥ सू० ३०||
For Private and Personal Use Only