________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७४
निशीथ
च । द्रव्यलोलुपैश्चारैः कदाचिद् गृहीतो भवति, मालादि दृष्ट्वा असाधुस्यमिति कृत्वा कोट्टपालादिभिः गृहीतो राजदण्डभाग्भवति कस्मैचिद वितरणे कस्मैचिद् अदाने च कदाचित् अधिकरणमपि स्यात्, तथा लोके निन्दापि स्यात्, लोका एवं वदिष्यन्ति यत् अहो आश्चर्यमेतत् यत् जैनसाधवो निवृत्तभावसम्पन्ना अपि मालां कुर्वन्ति धारयन्ति च । केचन एवं बदिष्यन्ति यत् - एते आत्मानं निवृत्तरागद्वेषं मन्यमाना अपि मालां कुर्वन्ति धारयन्ति चेत्यादिरूपेण क्रमपरम्परया शासनस्य लोकेऽवहेलना स्यात् अतस्तृणमालादीनां करणं धारणं तदनुमोदनं च न कर्तव्यमिति भावः | ३ ||
सूत्रम् - जे भिक्खू माउग्गामस्स मेहुणवडियाए तणमालियं वा मुंजमालियं वा वेत्तमालियं वा मयणमालियं वा पिंछमालियं वा दंतमालियं वा सिंगमालियं संखमालियं वा हड्डमालियं वा कट्टमालियं वा पत्तमालिय वा पुप्फमालियं वा फलमालियं वा बीयमालियं वा हरियमालियं वा परिभुंजइ परिभुजंत वा साइज्जइ ॥ सू० ४ ॥
छाया -यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया तृणमालिकां वा मुञ्जमालिकां वा areroni at मदनमालिकां वा पिच्छमालिकां वा दन्तमालिकां वा शृङ्गमालिकां वा शङ्खमालिकां वा अस्थिमालिकां वा काष्ठमालिकां वा पत्रमालिकां वा पुष्पमालिकां वा फलमालिकां वा बीमालिकां हरितमालिकां वा परिभुके परिभुञ्जानं वा स्वदते ॥ सू० ४ || चूर्णी - 'जे भिक्खू' इत्यादि । तृणादिमालिकानां परिभोगं करोति - नानाप्रकारेण तासां स्वकार्यनिमित्तं परिभोगं करोतीति भावः ॥ सू० ४ ॥
सूत्रम् - जे भिक्खू माउग्गामस्स मेहुणवडियाए अयलोहाणि वा तंबलोहाणि वा तउलोहाणि वा सीसगलोहाणि वा रुप्पलोहाणि वा सुवण्णलोहाणि वा करेइ करेंतं वा साइज्जइ || सू० ५ ॥
छाया - यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया अयोलोहान् वा ताम्रलोहान् वा पुलोद्दान् वा सीसकलोहान् वा रूप्यलोहान् वा सुवर्णलोहान् वा करोति कुर्वन्तं वा स्वदते ॥ ०५ ॥
चूर्णी – 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद भिक्षुः 'माउम्गामस्स' मातृग्रामस्य ‘मेहुणवडियाए' मैथुनप्रतिज्ञया 'अयलोहाणि वा' अयोलोहान् वा 'लोहाणी' - यत्र लोहशब्दो देशीयः, तदर्थस्तु आकारविशेषस्तान् तथा च अयसो लोहस्य आकारविशेषान् वा तथा 'तंबलोहाणि वा' ताम्रलोहान् वा ताम्रस्य धातुविशेषस्य आकारविशेषान् 'तउयलोहाणि वा '
1
For Private and Personal Use Only