________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निशीथसूत्रे सूत्रम्-जे भिक्खू णायगं वा अणायगं वा उवासयं वा अणुवासयं वा अंतो उवस्सयस्स अद्धं वा राई कसिणं वा राई संवसावेइ तं पडुच्च निक्खमइ वा पविसइ वा निक्खमंत वा पविसंतं वा साइज्जइ ॥सू०१३॥
छाया-यो भिक्षुतिकं वा अक्षातकं वा उपासकं वा अनुपासकं वा अंतरूपाश्रयस्य अर्धी रात्रि वा कृत्स्नां रात्रि वा संवासयति तं प्रतीत्य निष्कामति वा प्रविशति वा निष्कामन्तं वा प्रविशन्तं वा स्वदते ॥सू०१३।।
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः ज्ञातकमज्ञातकमुपासकमनुपासकं वा 'अंतो उवस्सयस्स' अन्तरुपाश्रयस्य उपाश्रयमध्ये 'अद्धं वा राई' अर्धी वा रात्रिम् 'कसिणे वा राई' कृत्स्ना सम्पूर्णा वा रात्रिम् 'संवसावेई' संवासयति तदनन्तरं 'तं पडुच्चनिक्खमइ वा पविसइ वा' तं प्रतीत्य तं ज्ञातकादिकमाश्रित्य 'अयमत्र स्थितोऽस्ति' इति कृत्वा उच्चारप्रसवणार्थम् निष्क्रामति निर्गच्छति ततः परावृत्य प्रविशति वा तथा 'निक्खमंत वा पविसतं वा साइज्जइ' निष्क्रामन्तं वा प्रविशन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ॥१३॥
सूत्रम्-जे भिक्खु तं न पडियाइक्खेइ न पडियाइक्वेतं वा साइज्जइ ।। सू० १४॥
छाया-यो भिक्षुः तं न प्रत्याचक्षोत न प्रत्याचक्षाणं वा स्वदते ।सू० १४॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'तं न पडियाइक्खेइ' तं न प्रत्याचक्षोत तं ज्ञातकमज्ञातकमुपासकमनुपासकं वा वसतिमध्ये वसन्तं न प्रत्याचक्षीत न निषेधं कुर्यात् 'भो आर्य ! अत्र मा वस' इत्यादि न कथयेत् तथा 'न पडियाइक्खेत वा साइज्जई' न प्रत्याचक्षाणं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गानवस्थामिथ्यात्वसंयमविराधनादयो दोषा भवन्ति ॥ सू० १४ ॥
सूत्रम्-जे भिक्खू रण्णो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं समवाएसु वा पिंडनियरेसु वा इंदमहेसु वा खंदमहेसु वा रुद्दमहेसु वा मुगुंदमहेसु वा भूतमहेसु वा जक्खमहेसु वा णागमहेसु वा थूभमहेसु वा
चेइयमहेसु वा रुक्खमहेसु वा गिरिमहेसु वा दरिमहेसु वा अगडमहेसु वा तडागमहेसु वा दहमहेसु वा णईमहेसु वा सरमहेसु वा सागरम हेसु वा
For Private and Personal Use Only