________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चूर्णिभाष्यावरिः उ०३ सू०२२,३३ कायस्य कायगतवणस्य चाऽऽमर्जनादिनिषेधः ९३
चूर्णी-'जे भिक्खू' इत्यादि। एषां द्वाविंशतितमसूत्रादारभ्य सप्तविंशतितमसूत्रपर्यन्तानां कायसम्बन्धिनां षण्णां सूत्राणां व्याख्या पादसंबन्धिसूत्रषट्कवदेव कर्त्तव्या ॥ सू० २२-२७॥
___ एवमेवात्राऽप्यो अष्टाविंशतितमसूत्रादारभ्य त्रयस्त्रिंशत्तमसूत्रपर्यन्तानि षट् सूत्राणि एकगमानि सन्ति, विशेष एतावानेव-यत् पूर्व पादौ कायं चाश्रित्य प्रत्येकं षट् सूत्राणि कथितानि, अत्र तु कायगतव्रणमाश्रित्य तत्सदृशाण्येव षट् सूत्राणि व्याख्येयानि, तानि चेमानि-'जे भिक्खू' इत्यादि ।
सूत्रम्-जे भिक्खू अप्पणो कार्यसि वणं आमज्जेज्ज वा पमज्जेज्ज वा आमज्जंतं वा पमज्जंतं वा साइज्जइ ॥ जे भिक्खू अप्पणो कार्यसि वणं संवाहेज्ज वा पलिमदेज्ज वा, संवाहतं वा पलिमहतं वा साइज्जइ ॥ जे भिक्खू अप्पणो कायंसि वणं तेल्लेण वा घरण वा नवणीएण वा वसाए वा मक्खेज्ज वा भिलिंगेज्ज वा मक्वंतं वा भिलिंगेतं वा साइज्जइ ॥ जे भिक्खू अप्पणो कार्यसि वणं लोद्रेण वा कक्केण वा चुण्णण वा वण्णेण वा पउमचुण्णेण वा उल्लोलेज्ज वा उव्वटेज्ज वा उल्लोलेंतं वा उन्वटेंतं वा साइज्जइ ॥ जे भिक्खू अप्पणो कार्यसि वणं सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलेज्ज वा पधोवेज्ज वा उच्छोलेंतं वा पधोतं वा साइज्जइ ॥ जे भिक्खू अप्पणो कार्यसि वणं फुमेज्ज वा रएज्ज वा, फुतं वा, एतं वा साइज्जइ ॥ सू० २८-३३॥
छाया-यो भिक्षुः आत्मनः काये व्रणंआमर्जयेद्वा, प्रमार्जयेद्वा आमार्ज़यन्तं वा प्रमाजयन्तं वा स्वदते ॥ यो भिक्षुः आत्मनः काये व्रणं संवाहयेद् वा परिमर्दयेद्वा संवाहयन्तं षा परिमर्दयन्तं वा स्वदते ॥ यो भिक्षुः आत्मनः काये-वणं, तैलेन वा, घृतेन वा नवनीतेन वा वसया वा म्रक्षयेद्वा, अभ्यजयेद्वा, म्रक्षयन्तं पा अभ्यजयन्तं वा स्वदते ॥ यो भिक्षुः आत्मनः काये घणं लोभ्रेण वा कल्केन वा चूर्णेन वा वर्णेन वा पद्मचूर्णेन वा उल्लोलयेद्वा उद्वर्तयेद्वा उल्लोलयन्तं पा उद्वार्तयन्तं वा स्वदते ॥ यो भिक्षुः आत्मनः काये वणं शीतोदकविकटेन वा उष्णोदकविकटेन वा, उच्छोलयेद्वा, प्रधावयेद्वा उच्छोलयन्तं वा प्रधावयन्तं वा स्वदते ॥ यो भिक्षुः आत्मनः का ये व्रणं फूत्कारयेद्वा रञ्जयेद्वा, फूत्कुर्वन्तं वा रजयन्तं वा स्वदते ॥ सू० २८-३३॥
चूर्णी-'जे मिक्खू' इत्यादि । एवम्-अष्टाविंशतितमसूत्रादारभ्य (२८-२९-३०-३१३२-३३) त्रयस्त्रिंशत्तमसूत्रपर्यन्तं प्रत्येकैकस्य सूत्रस्य व्याख्या क्रमशः षोडशपादसूत्रादारभ्य (१६-१७-१८-१९-२०-२१) एकविंशतितमसूत्रपर्यन्तवदेव कर्त्तव्या ॥ सू० २८-३३॥
For Private and Personal Use Only